१५ सर्गः
ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः।उदयन्हि महाशैलान्मेरोरिव दिवाकरः।पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत॥ १स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः।रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः॥ २सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान्।अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्॥ ३पृथिवी वायुराकाशमापो ज्योतिश्च राघवः।स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः॥ ४तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः।विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम्॥ ५न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज।ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन॥ ६विधास्ये राम येनापि विषहिष्ये ह्यहं तथा।ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति॥ ७अयं सौम्य नलो नाम तनुजो विश्वकर्मणः।पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः॥ ८एष सेतुं महोत्साहः करोतु मयि वानरः।तमहं धारयिष्यामि तथा ह्येष यथा पिता॥ ९एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः।अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः॥ १०अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये।पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः॥ ११मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा।औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा॥ १२न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान्।काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः॥ १३ततो निसृष्टरामेण सर्वतो हरियूथपाः।अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः॥ १४ते नगान्नगसंकाशाः शाखामृगगणर्षभाः।बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम्॥ १५ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः।कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि॥ १६बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः।चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्॥ १७समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः।इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून्॥ १८प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्।समुत्पतितमाकाशमपासर्पत्ततस्ततः॥ १९दशयोजनविस्तीर्णं शतयोजनमायतम्।नलश्चक्रे महासेतुं मध्ये नदनदीपतेः॥ २०शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्।बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ॥ २१स नलेन कृतः सेतुः सागरे मकरालये।शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे॥ २२ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः॥ २३आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम्।ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्॥ २४तानि कोटिसहस्राणि वानराणां महौजसाम्।बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः॥ २५विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः।अशोभत महासेतुः सीमन्त इव सागरे॥ २६ततः परे समुद्रस्य गदापाणिर्विभीषणः।परेषामभिघतार्थमतिष्ठत्सचिवैः सह॥ २७अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः।जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः॥ २८अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः।सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे।केचिद्वैहायस गताः सुपर्णा इव पुप्लुवुः॥ २९घोषेण महता घोषं सागरस्य समुच्छ्रितम्।भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी॥ ३०वानराणां हि सा तीर्णा वाहिनी नल सेतुना।तीरे निविविशे राज्ञा बहुमूलफलोदके॥ ३१तदद्भुतं राघव कर्म दुष्करंसमीक्ष्य देवाः सह सिद्धचारणैः।उपेत्य रामं सहिता महर्षिभिःसमभ्यषिञ्चन्सुशुभैर्जलैः पृथक्॥ ३२जयस्व शत्रून्नरदेव मेदिनींससागरां पालय शाश्वतीः समाः।इतीव रामं नरदेवसत्कृतंशुभैर्वचोभिर्विविधैरपूजयन्॥ ३३इति श्रीरामायणे युद्धकाण्डे पञ्चदशः सर्गः ॥ १५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved