॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः
युध्यतामेव तेषां तु तदा वानररक्षसाम्।रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी॥ १अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम्।संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम्॥ २राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः।अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे॥ ३जहि दारय चैतीति कथं विद्रवसीति च।एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे॥ ४कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः।संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव॥ ५तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः।परिपेतुर्महावेगा भक्षयन्तः प्लवंगमान्॥ ६ते हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान्।आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्॥ ७कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान्।चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः॥ ८लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः।दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः॥ ९तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम्।रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः॥ १०वर्तमाने तथा घोरे संग्रामे लोमहर्षणे।रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः॥ ११ततो भेरीमृदङ्गानां पणवानां च निस्वनः।शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः॥ १२हतानां स्तनमानानां राक्षसानां च निस्वनः।शस्त्राणां वानराणां च संबभूवातिदारुणः॥ १३शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी।दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा॥ १४सा बभूव निशा घोरा हरिराक्षसहारिणी।कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा॥ १५ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे।राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः॥ १६तेषामापततां शब्दः क्रुद्धानामभिगर्जताम्।उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः॥ १७तेषां रामः शरैः षड्भिः षड्जघान निशाचरान्।निमेषान्तरमात्रेण शितैरग्निशिखोपमैः॥ १८यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ।वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ॥ १९ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः।युद्धादपसृतास्तत्र सावशेषायुषोऽभवन्॥ २०ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः।दिशश्चकार विमलाः प्रदिशश्च महाबलः॥ २१ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः।तेऽपि नष्टाः समासाद्य पतंगा इव पावकम्॥ २२सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः।बभूव रजनी चित्रा खद्योतैरिव शारदी॥ २३राक्षसानां च निनदैर्हरीणां चापि गर्जितैः।सा बभूव निशा घोरा भूयो घोरतरा तदा॥ २४तेन शब्देन महता प्रवृद्धेन समन्ततः।त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः॥ २५गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः।संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान्॥ २६अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः।रावणेर्निजघानाशु सारथिं च हयानपि॥ २७इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः।अङ्गदेन महामायस्तत्रैवान्तरधीयत॥ २८सोऽन्तर्धान गतः पापो रावणी रणकर्कशः।ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः।अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः॥ २९स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः।बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः॥ ३०इति श्रीरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved