३५ सर्गः
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान्।दिदेशातिबलो रामो दशवानरयूथपान्॥ १द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम्।अङ्गदं वालिपुत्रं च शरभं च तरस्विनम्॥ २विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम्।ऋषभं चर्षभस्कन्धमादिदेश परंतपः॥ ३ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान्।आकाशं विविशुः सर्वे मार्गामाणा दिशो दश॥ ४तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः।अस्त्रवित्परमास्त्रेण वारयामास रावणिः॥ ५तं भीमवेगा हरयो नाराचैः क्षतविक्षताः।अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम्॥ ६रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान्।भृशमावेशयामास रावणिः समितिंजयः॥ ७निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ।क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः॥ ८तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु।तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ॥ ९ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः।रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत्॥ १०युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः।द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्॥ ११प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा।एष रोषपरीतात्मा नयामि यमसादनम्॥ १२एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ।निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च॥ १३भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः।भूयो भूयः शरान्घोरान्विससर्ज महामृधे॥ १४ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान्।रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः॥ १५बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि।निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम्॥ १६ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ।ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ॥ १७तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ।निपेततुर्महेष्वासौ जगत्यां जगतीपती॥ १८तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ।शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ॥ १९न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम्।नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः॥ २०तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा।असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव॥ २१पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः।क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः॥ २२नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि।विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा॥ २३स वीरशयने शिश्ये विज्यमादाय कार्मुकम्।भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम्॥ २४बाणपातान्तरे रामं पतितं पुरुषर्षभम्।स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत्॥ २५बद्धौ तु वीरौ पतितौ शयानौतौ वानराः संपरिवार्य तस्थुः।समागता वायुसुतप्रमुख्याविषदमार्ताः परमं च जग्मुः॥ २६इति श्रीरामायणे युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved