॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम्।विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः॥ १तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम्।अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः॥ २राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः।वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः॥ ३राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः।विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः॥ ४ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः।घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः॥ ५विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः।अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्॥ ६शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः।जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः॥ ७ते भीमवेगा हरयो नर्दमानास्ततस्ततः।ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे॥ ८तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्।शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः॥ ९राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः।ववर्षू रुधिरं केचिन्मुखै रुधिरभोजनाः॥ १०पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः।शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः॥ ११ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः।रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः॥ १२वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः।राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः॥ १३विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः।मूढाः शोणितगन्धेन निपेतुर्धरणीतले॥ १४नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः।तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्॥ १५वनरैरापतन्तस्ते वेगिता वेगवत्तरैः।मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः॥ १६सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः।क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्॥ १७प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः।मुद्गरैराहताः केचित्पतिता धरणीतले॥ १८परिघैर्मथितः केचिद्भिण्डिपालैर्विदारिताः।पट्टसैराहताः केचिद्विह्वलन्तो गतासवः॥ १९केचिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः।केचिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि॥ २०विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः।विदारितास्त्रशूलै च केचिदान्त्रैर्विनिस्रुताः॥ २१तत्सुभीमं महद्युद्धं हरिराकस संकुलम्।प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्॥ २२धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्।मन्द्रस्तनितसंगीतं युद्धगान्धर्वमाबभौ॥ २३धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि।हसन्विद्रावयामास दिशस्ताञ्शरवृष्टिभिः॥ २४धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः।अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम्॥ २५क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः।शिलां तां पातयामास धूम्राक्षस्य रथं प्रति॥ २६आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात्।रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत॥ २७सा प्रमथ्य रथं तस्य निपपात शिलाभुवि।सचक्रकूबरं साश्वं सध्वजं सशरासनम्॥ २८स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः।रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः॥ २९विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः।द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले॥ ३०विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः।गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे॥ ३१तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्।विनर्दमानः सहसा हनूमन्तमभिद्रवत्॥ ३२ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम्।पातयामास धूम्राक्षो मस्तके तु हनूमतः॥ ३३ताडितः स तया तत्र गदया भीमरूपया।स कपिर्मारुतबलस्तं प्रहारमचिन्तयन्।धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत्॥ ३४स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः।पपात सहसा भूमौ विकीर्ण इव पर्वतः॥ ३५धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः।त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः॥ ३६स तु पवनसुतो निहत्य शत्रुंक्षतजवहाः सरितश्च संविकीर्य।रिपुवधजनितश्रमो महात्मामुदमगमत्कपिभिश्च पूज्यमानः॥ ३७इति श्रीरामायणे युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved