॥ ॐ श्री गणपतये नमः ॥

५५ सर्गः
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा।नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः।रामोऽयमिति विज्ञाय जहास विकृतस्वनम्।पातयन्निव सर्वेषां हृदयानि वनौकसाम्॥ १समुदीरितवीर्यास्ते समारोपितविक्रमाः।पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः।प्रहस्य विकृतं भीमं स मेघस्वनितोपमम्।कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत्॥ २प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः।चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः।नाहं विराधो विज्ञेयो न कबन्धः खरो न च।न वाली न च मारीचः कुम्भकर्णोऽहमागतः॥ ३अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च।वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन्।पश्य मे मुद्गरं घोरं सर्वकालायसं महत्।अनेन निर्जिता देवा दानवाश्च मया पुरा॥ ४स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान्।अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून्।विकर्णनास इति मां नावज्ञातुं त्वमर्हसि।स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात्॥ ५शतानि सप्त चाष्टौ च सहस्राणि च वानराः।प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः।दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु।ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्॥ ६षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव चपरिक्षिप्य च बाहुभ्यां खादन्विपरिधावतिभक्षयन्भृशसंक्रुद्धो गरुडः पन्नगानिवस कुम्भकर्णस्य वचो निशम्यरामः सुपुङ्खान्विससर्ज बाणान्।तैराहतो वज्रसमप्रवेगैर्न चुक्षुभे न व्यथते सुरारिः॥ ७हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून्ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितःयैः सायकैः सालवरा निकृत्तावाली हतो वानरपुंगवश्च।ते कुम्भकर्णस्य तदा शरीरंवज्रोपमा न व्यथयां प्रचक्रुः॥ ८तानि पर्वतशृङ्गाणि शूलेन तु बिभेद हबभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलःस वारिधारा इव सायकांस्तान्पिबञ्शरीरेण महेन्द्रशत्रुः।जघान रामस्य शरप्रवेगंव्याविध्य तं मुद्गरमुग्रवेगम्॥ ९ततो हरीणां तदनीकमुग्रंदुद्राव शूलं निशितं प्रगृह्य।तस्थौ ततोऽस्यापततः पुरस्तान्महीधराग्रं हनुमान्प्रगृह्य।ततस्तु रक्षः क्षतजानुलिप्तंवित्रासनं देवमहाचमूनाम्।व्याविध्य तं मुद्गरमुग्रवेगंविद्रावयामास चमूं हरीणाम्॥ १०स कुम्भकर्णं कुपितो जघानवेगेन शैलोत्तमभीमकायम्।स चुक्षुभे तेन तदाभिबूतोमेदार्द्रगात्रो रुधिरावसिक्तः।वायव्यमादाय ततो वरास्त्रंरामः प्रचिक्षेप निशाचराय।समुद्गरं तेन जहार बाहुंस कृत्तबाहुस्तुमुलं ननाद॥ ११स शूलमाविध्य तडित्प्रकाशंगिरिं यथा प्रज्वलिताग्रशृङ्गम्।बाह्वन्तरे मारुतिमाजघानगुहोऽचलं क्रौञ्चमिवोग्रशक्त्या।स तस्य बाहुर्गिरिशृङ्गकल्पःसमुद्गरो राघवबाणकृत्तः।पपात तस्मिन्हरिराजसैन्येजघान तां वानरवाहिनीं च॥ १२स शूलनिर्भिन्न महाभुजान्तरःप्रविह्वलः शोणितमुद्वमन्मुखात्।ननाद भीमं हनुमान्महाहवेयुगान्तमेघस्तनितस्वनोपमम्।ते वानरा भग्नहतावशेषाःपर्यन्तमाश्रित्य तदा विषण्णाः।प्रवेपिताङ्गा ददृशुः सुघोरंनरेन्द्ररक्षोऽधिपसंनिपातम्॥ १३ततो विनेदुः सहसा प्रहृष्टारक्षोगणास्तं व्यथितं समीक्ष्य।प्लवंगमास्तु व्यथिता भयार्ताःप्रदुद्रुवुः संयति कुम्भकर्णात्।स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः।उत्पाटयामास करेण वृक्षंततोऽभिदुद्राव रणे नरेन्द्रम्॥ १४नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमतेतमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान हतं तस्य बाहुं सह सालवृक्षंसमुद्यतं पन्नगभोगकल्पम्।ऐन्द्रास्त्रयुक्तेन जहार रामोबाणेन जाम्बूनदचित्रितेन॥ १५मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यतसविस्फुलिङ्गं सज्वालं निपपात महीतलेस कुम्भकर्णस्य भुजो निकृत्तःपपात भूमौ गिरिसंनिकाशः।विवेष्टमानो निजघान वृक्षाञ्शैलाञ्शिलावानरराक्षसांश्च॥ १६ऋषभः शरभो नीलो गवाक्षो गन्धमादनःपञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन्तं छिन्नबाहुं समवेक्ष्य रामःसमापतन्तं सहसा नदन्तम्।द्वावर्धचन्द्रौ निशितौ प्रगृह्यचिच्छेद पादौ युधि राक्षसस्य॥ १७शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाःकुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरेनिकृत्तबाहुर्विनिकृत्तपादोविदार्य वक्त्रं वडवामुखाभम्।दुद्राव रामं सहसाभिगर्जन्राहुर्यथा चन्द्रमिवान्तरिक्षे॥ १८स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथेऋषभं तु महावेगं बाहुभ्यां परिषस्वजेअपूरयत्तस्य मुखं शिताग्रैरामः शरैर्हेमपिनद्धपुङ्खैः।स पूर्णवक्त्रो न शशाक वक्तुंचुकूज कृच्छ्रेण मुमोह चापि॥ १९कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभःनिपपातर्षभो भीमः प्रमुखागतशोणितःअथाददे सूर्यमरीचिकल्पंस ब्रह्मदण्डान्तककालकल्पम्।अरिष्टमैन्द्रं निशितं सुपुङ्खंरामः शरं मारुततुल्यवेगम्॥ २०मुष्टिना शरभं हत्वा जानुना नीलमाहवेआजघान गवाक्षं च तलेनेन्द्ररिपुस्तदातं वज्रजाम्बूनदचारुपुङ्खंप्रदीप्तसूर्यज्वलनप्रकाशम्।महेन्द्रवज्राशनितुल्यवेगंरामः प्रचिक्षेप निशाचराय॥ २१दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताःनिपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाःस सायको राघवबाहुचोदितोदिशः स्वभासा दश संप्रकाशयन्।विधूमवैश्वानरदीप्तदर्शनोजगाम शक्राशनितुल्यविक्रमः॥ २२तेषु वानरमुख्येषु पतितेषु महात्मसुवानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुःस तन्महापर्वतकूटसंनिभंविवृत्तदंष्ट्रं चलचारुकुण्डलम्।चकर्त रक्षोऽधिपतेः शिरस्तदायथैव वृत्रस्य पुरा पुरंदरः॥ २३तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाःसमारुह्य समुत्पत्य ददंशुश्च महाबलाःतद्रामबाणाभिहतं पपातरक्षःशिरः पर्वतसंनिकाशम्।बभञ्ज चर्यागृहगोपुराणिप्राकारमुच्चं तमपातयच्च॥ २४तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथाकुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाःतच्चातिकायं हिमवत्प्रकाशंरक्षस्तदा तोयनिधौ पपात।ग्राहान्महामीनचयान्भुजंगमान्ममर्द भूमिं च तथा विवेश॥ २५स वानरसहस्रैस्तैराचितः पर्वतोपमःरराज राक्षसव्याघ्रो गिरिरात्मरुहैरिवतस्मिर्हते ब्राह्मणदेवशत्रौमहाबले संयति कुम्भकर्णे।चचाल भूर्भूमिधराश्च सर्वेहर्षाच्च देवास्तुमुलं प्रणेदुः॥ २६बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलःभक्षयामास संक्रुद्धो गरुडः पन्नगानिवततस्तु देवर्षिमहर्षिपन्नगाःसुराश्च भूतानि सुपर्णगुह्यकाः।सयक्षगन्धर्वगणा नभोगताःप्रहर्षिता राम पराक्रमेण॥ २७प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभेनासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराःप्रहर्षमीयुर्बहवस्तु वानराःप्रबुद्धपद्मप्रतिमैरिवाननैः।अपूजयन्राघवमिष्टभागिनंहते रिपौ भीमबले दुरासदे॥ २८भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसंनिभःबभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमःस कुम्भकर्णं सुरसैन्यमर्दनंमहत्सु युद्धेष्वपराजितश्रमम्।ननन्द हत्वा भरताग्रजो रणेमहासुरं वृत्रमिवामराधिपः॥ २९मांसशोणितसंक्लेदां भूमिं कुर्वन्स राक्षसः।चचार हरिसैन्येषु कालाग्निरिव मूर्छितः॥ ३०वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः।शूलहस्तो बभौ तस्मिन्कुम्भकर्णो महाबलः॥ ३१यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः।तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत्॥ ३२ततस्ते वध्यमानास्तु हतयूथा विनायकाः।वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम्॥ ३३अनेकशो वध्यमानाः कुम्भकर्णेन वानराः।राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः॥ ३४तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम्।उत्पपात तदा वीरः सुग्रीवो वानराधिपः॥ ३५स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः।अभिदुद्राव वेगेन कुम्भकर्णं महाबलम्॥ ३६तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम्।तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः॥ ३७कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन्।कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत्॥ ३८पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्।भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः॥ ३९त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि।सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस॥ ४०तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्।श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः॥ ४१प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः।श्रुतपौरुषसंपन्नस्तस्माद्गर्जसि वानर॥ ४२स कुम्भकर्णस्य वचो निशम्यव्याविध्य शैलं सहसा मुमोच।तेनाजघानोरसि कुम्भकर्णंशैलेन वज्राशनिसंनिभेन॥ ४३तच्छैलशृङ्गं सहसा विकीर्णंभुजान्तरे तस्य तदा विशाले।ततो विषेदुः सहसा प्लवंगमारक्षोगणाश्चापि मुदा विनेदुः॥ ४४स शैलशृङ्गाभिहतश्चुकोपननाद कोपाच्च विवृत्य वक्त्रम्।व्याविध्य शूलं च तडित्प्रकाशंचिक्षेप हर्यृक्षपतेर्वधाय॥ ४५तत्कुम्भकर्णस्य भुजप्रविद्धंशूलं शितं काञ्चनदामजुष्टम्।क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यांबभञ्ज वेगेन सुतोऽनिलस्य॥ ४६कृतं भारसहस्रस्य शूलं कालायसं महत्।बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः॥ ४७स तत्तदा भग्नमवेक्ष्य शूलंचुकोप रक्षोऽधिपतिर्महात्मा।उत्पाट्य लङ्कामलयात्स शृङ्गंजघान सुग्रीवमुपेत्य तेन॥ ४८स शैलशृङ्गाभिहतो विसंज्ञःपपात भूमौ युधि वानरेन्द्रः।तं प्रेक्ष्य भूमौ पतितं विसंज्ञंनेदुः प्रहृष्टा युधि यातुधानाः॥ ४९तमभ्युपेत्याद्भुतघोरवीर्यंस कुम्भकर्णो युधि वानरेन्द्रम्।जहार सुग्रीवमभिप्रगृह्ययथानिलो मेघमतिप्रचण्डः॥ ५०स तं महामेघनिकाशरूपमुत्पाट्य गच्छन्युधि कुम्भकर्णः।रराज मेरुप्रतिमानरूपोमेरुर्यथात्युच्छ्रितघोरशृङ्गः॥ ५१ततः समुत्पाट्य जगाम वीरःसंस्तूयमानो युधि राक्षसेन्द्रैः।शृण्वन्निनादं त्रिदशालयानांप्लवंगराजग्रहविस्मितानाम्॥ ५२ततस्तमादाय तदा स मेनेहरीन्द्रमिन्द्रोपममिन्द्रवीर्यः।अस्मिन्हृते सर्वमिदं हृतं स्यात्सराघवं सैन्यमितीन्द्रशत्रुः॥ ५३विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः।कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्॥ ५४हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः।एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्॥ ५५यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा।भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं॥ ५६मया हते संयति कुम्भकर्णेमहाबले मुष्टिविशीर्णदेहे।विमोचिते वानरपार्थिवे चभवन्तु हृष्टाः प्रवगाः समग्राः॥ ५७अथ वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः।गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः॥ ५८मन्ये न तावदात्मानं बुध्यते वानराधिपः।शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे॥ ५९अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे।आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति॥ ६०मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः।अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः॥ ६१तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः।भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्॥ ६२इत्येवं चिन्तयित्वा तु हनूमान्मारुतात्मजः।भूयः संस्तम्भयामास वानराणां महाचमूम्॥ ६३स कुम्भकर्णोऽथ विवेश लङ्कांस्फुरन्तमादाय महाहरिं तम्।विमानचर्यागृहगोपुरस्थैःपुष्पाग्र्यवर्षैरवकीर्यमाणः॥ ६४ततः स संज्ञामुपलभ्य कृच्छ्राद्बलीयसस्तस्य भुजान्तरस्थः।अवेक्षमाणः पुरराजमार्गंविचिन्तयामास मुहुर्महात्मा॥ ६५एवं गृहीतेन कथं नु नामशक्यं मया संप्रति कर्तुमद्य।तथा करिष्यामि यथा हरीणांभविष्यतीष्टं च हितं च कार्यम्॥ ६६ततः कराग्रैः सहसा समेत्यराजा हरीणाममरेन्द्रशत्रोः।नखैश्च कर्णौ दशनैश्च नासांददंश पार्श्वेषु च कुम्भकर्णम्॥ ६७स कुम्भकर्णौ हृतकर्णनासोविदारितस्तेन विमर्दितश्च।रोषाभिभूतः क्षतजार्द्रगात्रःसुग्रीवमाविध्य पिपेष भूमौ॥ ६८स भूतले भीमबलाभिपिष्टःसुरारिभिस्तैरभिहन्यमानः।जगाम खं वेगवदभ्युपेत्यपुनश्च रामेण समाजगाम॥ ६९कर्णनासा विहीनस्य कुम्भकर्णो महाबलः।रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव॥ ७०ततः स पुर्याः सहसा महात्मानिष्क्रम्य तद्वानरसैन्यमुग्रम्।बभक्ष रक्षो युधि कुम्भकर्णःप्रजा युगान्ताग्निरिव प्रदीप्तः॥ ७१बुभुक्षितः शोणितमांसगृध्नुःप्रविश्य तद्वानरसैन्यमुग्रम्।चखाद रक्षांसि हरीन्पिशाचानृक्षांश्च मोहाद्युधि कुम्भकर्णः॥ ७२एकं द्वौ त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः।समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे॥ ७३संप्रस्रवंस्तदा मेदः शोणितं च महाबलः।वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान्।ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्॥ ७४तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः।चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः॥ ७५स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान्।निचखानाददे चान्यान्विससर्ज च लक्ष्मणः॥ ७६अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः।राममेवाभिदुद्राव दारयन्निव मेदिनीम्॥ ७७अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्।कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान्॥ ७८तस्य रामेण विद्धस्य सहसाभिप्रधावतः।अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः॥ ७९तस्योरसि निमग्नाश्च शरा बर्हिणवाससः।हस्ताच्चास्य परिभ्रष्टा पपातोर्व्यां महागदा॥ ८०स निरायुधमात्मानं यदा मेने महाबलः।मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत्॥ ८१स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः।रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव॥ ८२स तीव्रेण च कोपेन रुधिरेण च मूर्छितः।वानरान्राक्षसानृक्षान्खादन्विपरिधावति॥ ८३तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत्।कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून्॥ ८४नैवायं वानरान्राजन्न विजानाति राक्षसान्।मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति॥ ८५साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः।यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः॥ ८६अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः।प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवंगमान्॥ ८७तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवंगमाः॥ ८८कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः।व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान्॥ ८९तान्दृष्ट्वा निर्धूतान्रामो रुष्टोऽयमिति राक्षसः।समुत्पपात वेगेन धनुरुत्तममाददे॥ ९०स चापमादाय भुजंगकल्पंदृढज्यमुग्रं तपनीयचित्रम्।हरीन्समाश्वास्य समुत्पपातरामो निबद्धोत्तमतूणबाणः॥ ९१स वानरगणैस्तैस्तु वृतः परमदुर्जयः।लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः॥ ९२स ददर्श महात्मानं किरीटिनमरिंदमम्।शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम्॥ ९३सर्वान्समभिधावन्तं यथारुष्टं दिशा गजम्।मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम्॥ ९४विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम्।स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम्॥ ९५जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम्।मृद्नन्तं वानरानीकं कालान्तकयमोपमम्॥ ९६तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं।विस्फारयामास तदा कार्मुकं पुरुषर्षभः॥ ९७स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः।अमृष्यमाणस्तं घोषमभिदुद्राव राघवम्॥ ९८ततस्तु वातोद्धतमेघकल्पंभुजंगराजोत्तमभोगबाहुम्।तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम्॥ ९९आगच्छ रक्षोऽधिपमा विषादमवस्थितोऽहं प्रगृहीतचापः।अवेहि मां शक्रसपत्न राममयं मुहूर्ताद्भविता विचेताः॥ ०इति श्रीरामायणे युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved