५६ सर्गः
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ १श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम्।रावणः शोकसंतप्तो मुमोह च पपात च॥ २पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ।त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः॥ ३भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा।महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः॥ ४ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुंगवः।कुम्भकर्णवधाद्दीनो विललाप स रावणः॥ ५हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल।शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि॥ ६इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः।दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान्॥ ७कथमेवंविधो वीरो देवदानवदर्पहा।कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः॥ ८यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा।स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले॥ ९एते देवगणाः सार्धमृषिभिर्गगने स्थिताः।निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः॥ १०ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः।आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः॥ ११राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया।कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः॥ १२यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्॥ १३अद्यैव तं गमिष्यामि देशं यत्रानुजो मम।न हि भ्रातॄन्समुत्सृज्य क्षणं जीवितुमुत्सहे॥ १४देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्।कथमिन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि॥ १५तदिदं मामनुप्राप्तं विभीषणवचः शुभम्।यदज्ञानान्मया तस्य न गृहीतं महात्मनः॥ १६विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः।विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः॥ १७तस्यायं कर्मणः प्रातो विपाको मम शोकदः।यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः॥ १८इति बहुविधमाकुलान्तरात्माकृपणमतीव विलप्य कुम्भकर्णम्।न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा॥ १९इति श्रीरामायणे युद्धकाण्डे षट्पञ्चाशः सर्गः ॥ ५६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved