६९ सर्गः
श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम्।वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः॥ १तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः।विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक्॥ २कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः।त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्॥ ३पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे।शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्॥ ४एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता।शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः॥ ५अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः।परिवार्य हनूमन्तमन्वयुश्च महाहवे॥ ६स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः।हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्॥ ७स राक्षसानां कदनं चकार सुमहाकपिः।वृतो वानरसैन्येन कालान्तकयमोपमः॥ ८स तु शोकेन चाविष्टः क्रोधेन च महाकपिः।हनूमान्रावणि रथे महतीं पातयच्छिलाम्॥ ९तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।विधेयाश्व समायुक्तः सुदूरमपवाहितः॥ १०तमिन्द्रजितमप्राप्य रथथं सहसारथिम्।विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता॥ ११पतितायां शिलायां तु रक्षसां व्यथिता चमूः।तमभ्यधावञ्शतशो नदन्तः काननौकसः॥ १२ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः।चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः॥ १३वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः।वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ॥ १४स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्।प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ॥ १५स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः।जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः॥ १६शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः।ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे॥ १७सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः।हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम्॥ १८स निवार्य परानीकमब्रवीत्तान्वनौकसः।हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम्॥ १९त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः।यन्निमित्तं हि युध्यामो हता सा जनकात्मजा॥ २०इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च।तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम्॥ २१इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान्।शनैः शनैरसंत्रस्तः सबलः स न्यवर्तत॥ २२स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः।निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित्॥ २३यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा।हूयमानः प्रजज्वाल होमशोणितभुक्तदा॥ २४सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः।संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः॥ २५अथेन्द्रजिद्राक्षसभूतये तुजुहाव हव्यं विधिना विधानवत्।दृष्ट्वा व्यतिष्ठन्त च राक्षसास्तेमहासमूहेषु नयानयज्ञाः॥ २६इति श्रीरामायणे युद्धकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved