९८ सर्गः
रावणं निहतं श्रुत्वा राघवेण महात्मना।अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः॥ १वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु।विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा॥ २उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः।प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्॥ ३आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः।परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्॥ ४ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः।करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः॥ ५ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्।रावणं निहतं भूमौ नीलाञ्जनचयोपमम्॥ ६ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु।निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव॥ ७बहुमानात्परिष्वज्य काचिदेनं रुरोद ह।चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य च॥ ८उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते।हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्॥ ९काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती।स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्॥ १०एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि।चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन्॥ ११येन वित्रासितः शक्रो येन वित्रासितो यमः।येन वैश्रवणो राजा पुष्पकेण वियोजितः॥ १२गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्।भयं येन महद्दत्तं सोऽयं शेते रणे हतः॥ १३असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा।न भयं यो विजानाति तस्येदं मानुषाद्भयम्॥ १४अवध्यो देवतानां यस्तथा दानवरक्षसाम्।हतः सोऽयं रणे शेते मानुषेण पदातिना॥ १५यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा।सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः॥ १६एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः।भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः॥ १७अशृण्वता तु सुहृदां सततं हितवादिनाम्।एताः सममिदानीं ते वयमात्मा च पातिताः॥ १८ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः।धृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा॥ १९यदि निर्यातिता ते स्यात्सीता रामाय मैथिली।न नः स्याद्व्यसनं घोरमिदं मूलहरं महत्॥ २०वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत्।वयं चाविधवाः सर्वाः सकामा न च शत्रवः॥ २१त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्।राक्षसा वयमात्मा च त्रयं तुलं निपातितम्॥ २२न कामकारः कामं वा तव राक्षसपुंगव।दैवं चेष्टयते सर्वं हतं दैवेन हन्यते॥ २३वानराणां विनाशोऽयं राक्षसानां च ते रणे।तव चैव महाबाहो दैवयोगादुपागतः॥ २४नैवार्थेन न कामेन विक्रमेण न चाज्ञया।शक्या दैवगतिर्लोके निवर्तयितुमुद्यता॥ २५विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः।कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः॥ २६इति श्रीरामायणे युद्धकाण्डे अष्टानवतितमः सर्गः ॥ ९८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved