॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः।चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः॥ १राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम्।रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः॥ २ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम्।गत्वाह्वयति युद्धाय वालिनं हेममालिनम्॥ ३ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः।उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम्॥ ४राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत्।नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः॥ ५चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावण।इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम्॥ ६एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः।युद्धार्थिनामिमे राजन्वानराधिपतेजसा॥ ७यद्वामृतरसः पीतस्त्वया रावणराक्षस।तथा वालिनमासाद्य तदन्तं तव जीवितम्॥ ८अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम्।वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम्॥ ९स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः।पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम्॥ १०तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम्।रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम्॥ ११पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः।ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत्॥ १२यदृच्छयोन्मीलयता वालिनापि स रावणः।पापाभिप्रायवान्दृष्टश्चकार न च संभ्रमम्॥ १३शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा।न चिन्तयति तं वाली रावणं पापनिश्चयम्॥ १४जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम्।कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान्॥ १५द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम्।लम्बमानं दशग्रीवं गरुडस्येव पन्नगम्॥ १६इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः।जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव॥ १७तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ।प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ॥ १८हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम्।पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः॥ १९ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः।खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम्॥ २०स तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुः।जहार रावणं वाली पवनस्तोयदं यथा॥ २१अथ ते राक्षसामात्या ह्रियमाणे दशानने।मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन्॥ २२अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः।अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान्॥ २३तेऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः।तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च॥ २४वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः॥ २५अपक्षिगणसंपातो वानरेन्द्रो महाजवः।क्रमशः सागरान्सर्वान्संध्याकालमवन्दत॥ २६सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः।पश्चिमं सागरं वाली आजगाम सरावणः॥ २७तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः।उत्तरं सागरं प्रायाद्वहमानो दशाननम्॥ २८उत्तरे सागरे संध्यामुपासित्वा दशाननम्।वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम्॥ २९तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः।किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत्॥ ३०चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः।रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत्॥ ३१रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः।कुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति॥ ३२विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणः।राक्षसेशो हरीशं तमिदं वचनमब्रवीत्॥ ३३वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः।युद्धेप्सुरहं संप्राप्तः स चाद्यासादितस्त्वया॥ ३४अहो बलमहो वीर्यमहो गम्भीरता च ते।येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान्॥ ३५एवमश्रान्तवद्वीर शीघ्रमेव च वानर।मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति॥ ३६त्रयाणामेव भूतानां गतिरेषा प्लवंगम।मनोऽनिलसुपर्णानां तव वा नात्र संशयः॥ ३७सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव।त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः॥ ३८दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम्।सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर॥ ३९ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ।भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम्॥ ४०अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ।किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव॥ ४१स तत्र मासमुषितः सुग्रीव इव रावणः।अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः॥ ४२एवमेतत्पुरावृत्तं वालिना रावणः प्रभो।धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ॥ ४३बलमप्रतिमं राम वालिनोऽभवदुत्तमम्।सोऽपि तया विनिर्दग्धः शलभो वह्निना यथा॥ ४४इति श्रीरामायणे उत्तरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved