३८ सर्गः
ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्।कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत्॥ १अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशः।हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः॥ २ऊचुश्चैव महीपाला बलदर्पसमन्विताः।न नाम रावणं युद्धे पश्यामः पुरतः स्थितम्॥ ३भरतेन वयं पश्चात्समानीता निरर्थकम्।हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः॥ ४रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च।सुखं पारे समुद्रस्य युध्येम विगतज्वराः॥ ५एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः।कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः॥ ६यथापुराणि ते गत्वा रत्नानि विविधानि च।रामाय प्रियकामार्थमुपहारान्नृपा ददुः॥ ७अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान्।चन्दनानि च दिव्यानि दिव्यान्याभरणानि च॥ ८भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः।आदाय तानि रत्नानि अयोध्यामगमन्पुनः॥ ९आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः।ददुः सर्वाणि रत्नानि राघवाय महात्मने॥ १०प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः।सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने॥ ११विभीषणाय च ददौ ये चान्ये ऋक्षवानराः।हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः॥ १२ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ।शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः॥ १३पपुश्चैव सुगन्धीनि मधूनि विविधानि च।मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च॥ १४एवं तेषां निवसतां मासः साग्रो गतस्तदा।मुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन्॥ १५रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः।राजभिश्च महावीर्यै राक्षसैश्च महाबलैः॥ १६एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्।वानराणां प्रहृष्टानां राक्षसानां च सर्वशः॥ १७इति श्रीरामायणे उत्तरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved