३९ सर्गः
तथा स्म तेषां वसतामृक्षवानररक्षसाम्।राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत्॥ १गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः।पालयस्व सहामात्यै राज्यं निहतकण्टकम्॥ २अङ्गदं च महाबाहो प्रीत्या परमयान्वितः।पश्य त्वं हनुमन्तं च नलं च सुमहाबलम्॥ ३सुषेणं श्वशुरं शूरं तारं च बलिनां वरम्।कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम्॥ ४वीरं शतबलिं चैव मैन्दं द्विविदमेव च।गजं गवाक्षं गवयं शरभं च महाबलम्॥ ५ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम्।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च॥ ६ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः।पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः॥ ७एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः।विभीषणमथोवाच रामो मधुरया गिरा॥ ८लङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव।पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च॥ ९मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन।बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम्॥ १०अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया।स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः॥ ११रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः।साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः॥ १२तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च।माधुर्यं परमं राम स्वयम्भोरिव नित्यदा॥ १३तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम्।हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत्॥ १४स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः।भक्तिश्च नियता वीर भावो नान्यत्र गच्छति॥ १५यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले।तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः॥ १६एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात्।उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह॥ १७एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः।लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा॥ १८चरिष्यति कथा यावल्लोकानेषा हि मामिका।तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः॥ १९ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः।वैदूर्यतरलं स्नेहादाबबन्धे हनूमति॥ २०तेनोरसि निबद्धेन हारेण स महाकपिः।रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः॥ २१श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः।प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः॥ २२सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः।विभीषणश्च धर्मात्मा निरन्तरमुरोगतः॥ २३सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः।संमूढा इव दुःखेन त्यजन्ते राघवं तदा॥ २४इति श्रीरामायणे उत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved