॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्।एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः॥ १भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः।दर्शनं ते महाराज चोदयन्ति कृतत्वराः।प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः॥ २तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित्।प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः॥ ३राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः।प्रवेशयामास ततस्तापसान्संमतान्बहून्॥ ४शतं समधिकं तत्र दीप्यमानं स्वतेजसा।प्रविष्टं राजभवनं तापसानां महात्मनाम्॥ ५ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम्।गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु॥ ६प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः।तीर्थोदकानि सर्वाणि फलानि विविधानि च॥ ७उवाच च महाबाहुः सर्वानेव महामुनीन्।इमान्यासनमुख्यानि यथार्हमुपविश्यताम्॥ ८रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः।बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते॥ ९उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयः।प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत्॥ १०किमागमनकार्यं वः किं करोमि तपोधनाः।आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम्॥ ११इदं राज्यं च सकलं जीवितं च हृदि स्थितम्।सर्वमेतद्द्विजार्थं मे सत्यमेतद्ब्रवीमि वः॥ १२तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत्।ऋषीणामुग्रतपसां यमुनातीरवासिनाम्॥ १३ऊचुश्च ते महात्मानो हर्षेण महतान्विताः।उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः॥ १४बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः।कार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन्॥ १५त्वया पुनर्ब्राह्मणगौरवादियंकृता प्रतिज्ञा ह्यनवेक्ष्य कारणम्।कुरुष्व कर्ता ह्यसि नात्र संशयोमहाभयात्त्रातुमृषींस्त्वमर्हसि॥ १६इति श्रीरामायणे उत्तरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved