॥ ॐ श्री गणपतये नमः ॥

९१ सर्गः
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः।युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत्॥ १स निर्ययौ जनौघेन महता केकयाधिपः।त्वरमाणोऽभिचक्राम गन्धर्वान्देवरूपिणः॥ २भरतश्च युधाजिच्च समेतौ लघुविक्रमौ।गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ॥ ३श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः।योद्धुकामा महावीर्या विनदन्तः समन्ततः॥ ४ततः समभवद्युद्धं तुमुलं लोमहर्षणम्।सप्तरात्रं महाभीमं न चान्यतरयोर्जयः॥ ५ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्।संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत्॥ ६ते बद्धाः कालपाशेन संवर्तेन विदारिताः।क्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना॥ ७तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः।निमेषान्तरमात्रेण तादृशानां महात्मनाम्॥ ८हतेषु तेषु वीरेषु भरतः कैकयीसुतः।निवेशयामास तदा समृद्धे द्वे पुरोत्तमे।तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ॥ ९गन्धर्वदेशो रुचिरो गान्धारविषयश्च सः।वर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा॥ १०धनरत्नौघसंपूर्णो काननैरुपशोभिते।अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे॥ ११उभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैः।उद्यानयानौघवृते सुविभक्तान्तरापणे॥ १२उभे पुरवरे रम्ये विस्तरैरुपशोभिते।गृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः॥ १३शोभिते शोभनीयैश्च देवायतनविस्तरैः।निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः।पुनरायान्महाबाहुरयोध्यां कैकयीसुतः॥ १४सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्।राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः॥ १५शशंस च यथावृत्तं गन्धर्ववधमुत्तमम्।निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः॥ १६इति श्रीरामायणे उत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved