॥ ॐ श्री गणपतये नमः ॥

९४ सर्गः
शृणु राम महाबाहो यदर्थमहमाहतः।पितामहेन देवेन प्रेषितोऽस्मि महाबल॥ १तवाहं पूर्वके भावे पुत्रः परपुरंजय।मायासंभावितो वीर कालः सर्वसमाहरः॥ २पितामहश्च भगवानाह लोकपतिः प्रभुः।समयस्ते महाबाहो स्वर्लोकान्परिरक्षितुम्॥ ३संक्षिप्य च पुरा लोकान्मायया स्वयमेव हि।महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः॥ ४भोगवन्तं ततो नागमनन्तमुदके शयम्।मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ॥ ५मधुं च कैटभं चैव ययोरस्थिचयैर्वृता।इयं पर्वतसंबाधा मेदिनी चाभवन्मही॥ ६पद्मे दिव्यार्कसंकाशे नाभ्यामुत्पाद्य मामपि।प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम्॥ ७सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम्।रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान्॥ ८ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात्।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्॥ ९अदित्यां वीर्यवान्पुत्रो भ्रातॄणां हर्षवर्धनः।समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे॥ १०स त्वं वित्रास्यमानासु प्रजासु जगतां वर।रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः॥ ११दशवर्षसहस्राणि दशवर्षशतानि च।कृत्वा वासस्य नियतिं स्वयमेवात्मनः पुरा॥ १२स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह।कालो नरवरश्रेष्ठ समीपमुपवर्तितुम्॥ १३यदि भूयो महाराज प्रजा इच्छस्युपासितुम्।वस वा वीर भद्रं ते एवमाह पितामहः॥ १४अथ वा विजिगीषा ते सुरलोकाय राघव।सनाथा विष्णुना देवा भवन्तु विगतज्वराः॥ १५श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्।राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत्॥ १६श्रुतं मे देवदेवस्य वाक्यं परममद्भुतम्।प्रीतिर्हि महती जाता तवागमनसंभवा॥ १७भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः।हृद्गतो ह्यसि संप्राप्तो न मेऽस्त्यत्र विचारणा॥ १८मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्।स्थातव्यं सर्वसंहारे यथा ह्याह पितामहः॥ १९इति श्रीरामायणे उत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved