९७ सर्गः
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः।पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत्॥ १अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्।अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम्॥ २प्रवेशयत संभारान्मा भूत्कालात्ययो यथा।अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्॥ ३तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्।मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्॥ ४भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम्।राज्यं विगर्हयामास राघवं चेदमब्रवीत्॥ ५सत्येन हि शपे राजन्स्वर्गलोके न चैव हि।न कामये यथा राज्यं त्वां विना रघुनन्दन॥ ६इमौ कुशीलवौ राजन्नभिषिञ्च नराधिप।कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्॥ ७शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः।इदं गमनमस्माकं स्वर्गायाख्यान्तु माचिरम्॥ ८तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान्।पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत्॥ ९वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः।ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः॥ १०वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्।किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत्॥ ११ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्।गच्छन्तमनुगच्छामो यतो राम गमिष्यसि॥ १२एषा नः परमा प्रीतिरेष धर्मः परो मतः।हृद्गता नः सदा तुष्टिस्तवानुगमने दृढा॥ १३पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः।सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम्॥ १४तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा।वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर॥ १५स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्य च।पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत्॥ १६एवं विनिश्चयं कृत्वा तस्मिन्नहनि राघवः।कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्॥ १७अभिषिञ्चन्महात्मानावुभावेव कुशीलवौ।रथानां तु सहस्राणि त्रीणि नागायुतानि च॥ १८दश चाश्वसहस्राणि एकैकस्य धनं ददौ।बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ॥ १९अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा।दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने॥ २०इति श्रीरामायणे उत्तरकाण्डे सप्तनवतितमः सर्गः ॥ ९७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved