॥ ॐ श्री गणपतये नमः ॥

९८ सर्गः
ते दूता रामवाक्येन चोदिता लघुविक्रमाः।प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि॥ १ततस्त्रिभिरहोरात्रैः संप्राप्य मधुरामथ।शत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत्॥ २लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च।पुत्रयोरभिषेकं च पौरानुगमनं तथा॥ ३कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि।कुशावतीति नाम्ना सा कृता रामेण धीमता॥ ४श्राविता च पुरी रम्या श्रावतीति लवस्य च।अयोध्यां विजनां चैव भरतं राघवानुगम्॥ ५एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने।विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन्॥ ६श्रुत्वा तं घोरसंकाशं कुलक्षयमुपस्थितम्।प्रकृतीस्तु समानीय काञ्चनं च पुरोहितम्॥ ७तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनः।आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह॥ ८ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः।सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम्॥ ९द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः।धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ॥ १०ततो विसृज्य राजानं वैदिशे शत्रुघातिनम्।जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः॥ ११स ददर्श महात्मानं ज्वलन्तमिव पावकम्।क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः॥ १२सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः।उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन्॥ १३कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः।तवानुगमने राजन्विद्धि मां कृतनिश्चयम्॥ १४न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम्।त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः॥ १५तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः।बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत्॥ १६तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः।ऋक्षराक्षससंघाश्च समापेतुरनेकशः॥ १७देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा।रामक्षयं विदित्वा ते सर्व एव समागताः॥ १८ते राममभिवाद्याहुः सर्व एव समागताः।तवानुगमने राजन्संप्राप्ताः स्म महायशः॥ १९यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ।यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः॥ २०एवं तेषां वचः श्रुत्वा ऋक्षवानररक्षसाम्।विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा॥ २१यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण।राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि॥ २२प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि॥ २३तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत्।जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय॥ २४मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर।तावत्त्वं धारयन्प्राणान्प्रतिज्ञामनुपालय॥ २५तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्।मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत्॥ २६इति श्रीरामायणे उत्तरकाण्डे अष्टानवतितमः सर्गः ॥ ९८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved