॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः

निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनःप्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम्

समाप्तदीक्षानियमः पत्नीगणसमन्वितःप्रविवेश पुरीं राजा सभृत्यबलवाहनः

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराःमुदिताः प्रययुर्देशान्प्रणम्य मुनिपुंगवम्

गतेषु पृथिवीशेषु राजा दशरथः पुनःप्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान्

शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितःअन्वीयमानो राज्ञाथ सानुयात्रेण धीमता

कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम्विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम्

कौसल्या शुशुभे तेन पुत्रेणामिततेजसायथा वरेण देवानामदितिर्वज्रपाणिना

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमःसाक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौवीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ

राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः१०

अतीत्यैकादशाहं तु नाम कर्म तथाकरोत्ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्११

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथावसिष्ठः परमप्रीतो नामानि कृतवांस्तदातेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्१२

तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुःबभूव भूयो भूतानां स्वयम्भूरिव संमतः१३

सर्वे वेदविदः शूराः सर्वे लोकहिते रताःसर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः१४

तेषामपि महातेजा रामः सत्यपराक्रमःबाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः१५

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशःसर्वप्रियकरस्तस्य रामस्यापि शरीरतः१६

लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः तेन विना निद्रां लभते पुरुषोत्तमःमृष्टमन्नमुपानीतमश्नाति हि तं विना१७

यदा हि हयमारूढो मृगयां याति राघवःतदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्१८

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सःप्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः१९

चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैःबभूव परमप्रीतो देवैरिव पितामहः२०

ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैःह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः२१

अथ राजा दशरथस्तेषां दारक्रियां प्रतिचिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः२२

तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनःअभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः२३

राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्२४

तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुःसंभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः२५

ते गत्वा राजभवनं विश्वामित्रमृषिं तदाप्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा२६

तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितःप्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः२७

दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्२८

राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणाकुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्२९

वसिष्ठं समागम्य कुशलं मुनिपुंगवःऋषींश्च तान्यथा न्यायं महाभागानुवाच ३०

ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः३१

अथ हृष्टमना राजा विश्वामित्रं महामुनिम्उवाच परमोदारो हृष्टस्तमभिपूजयन्३२

यथामृतस्य संप्राप्तिर्यथा वर्षमनूदकेयथा सदृशदारेषु पुत्रजन्माप्रजस्य प्रनष्टस्य यथा लाभो यथा हर्षो महोदयेतथैवागमनं मन्ये स्वागतं ते महामुने३३

कं ते परमं कामं करोमि किमु हर्षितःपात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिकअद्य मे सफलं जन्म जीवितं सुजीवितम्३४

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभःब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया३५

तदद्भुतमिदं विप्र पवित्रं परमं ममशुभक्षेत्रगतश्चाहं तव संदर्शनात्प्रभो३६

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रतिइच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये३७

कार्यस्य विमर्शं गन्तुमर्हसि कौशिककर्ता चाहमशेषेण दैवतं हि भवान्मम३८

इति हृदयसुखं निशम्य वाक्यंश्रुतिसुखमात्मवता विनीतमुक्तम्प्रथितगुणयशा गुणैर्विशिष्टःपरम ऋषिः परमं जगाम हर्षम्३९

इति श्रीरामायणे बालकाण्डे सप्तदशः सर्गः१७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved