॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः

ततः प्रभाते विमले कृताह्निकमरिंदमौविश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ

ते सर्वे महात्मानो मुनयः संशितव्रताःउपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्

आरोहतु भवान्नावं राजपुत्रपुरस्कृतःअरिष्टं गच्छ पन्थानं मा भूत्कालस्य पर्ययः

विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य ततार सहितस्ताभ्यां सरितं सागरं गमाम्

अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम्वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः

राघवस्य वचः श्रुत्वा कौतूहल समन्वितम्कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्

कैलासपर्वते राम मनसा निर्मितं सरःब्रह्मणा नरशार्दूल तेनेदं मानसं सरः

तस्मात्सुस्राव सरसः सायोध्यामुपगूहतेसरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता

तस्यायमतुलः शब्दो जाह्नवीमभिवर्ततेवारिसंक्षोभजो राम प्रणामं नियतः कुरु

ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौतीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ१०

वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजःअविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम्११

अहो वनमिदं दुर्गं झिल्लिकागणनादितम्भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारुतैः१२

नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैःसिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्१३

धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैःसंकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्१४

तमुवाच महातेजा विश्वामित्रो महामुनिःश्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम्१५

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तममलदाश्च करूषाश्च देवनिर्माणनिर्मितौ१६

पुरा वृत्रवधे राम मलेन समभिप्लुतम्क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत्१७

तमिन्द्रं स्नापयन्देवा ऋषयश्च तपोधनाःकलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्१८

इह भूम्यां मलं दत्त्वा दत्त्वा कारूषमेव शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे१९

निर्मलो निष्करूषश्च शुचिरिन्द्रो यदाभवत्ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्२०

इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतःमलदाश्च करूषाश्च ममाङ्गमलधारिणौ२१

साधु साध्विति तं देवाः पाकशासनमब्रुवन्देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता२२

एतौ जनपदौ स्थीतौ दीर्घकालमरिंदममलदाश्च करूषाश्च मुदितौ धनधान्यतः२३

कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणीबलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्२४

ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतःमारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः२५

इमौ जनपदौ नित्यं विनाशयति राघवमलदांश्च करूषांश्च ताटका दुष्टचारिणी२६

सेयं पन्थानमावार्य वसत्यत्यर्धयोजनेअत एव गन्तव्यं ताटकाया वनं यतः२७

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः२८

हि कश्चिदिमं देशं शक्रोत्यागन्तुमीदृशम्यक्षिण्या घोरया राम उत्सादितमसह्यया२९

एतत्ते सर्वमाख्यातं यथैतद्दरुणं वनम्यक्ष्या चोत्सादितं सर्वमद्यापि निवर्तते३०

इति श्रीरामायणे बालकाण्डे त्रयोविंशतितमः सर्गः२३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved