॥ ॐ श्री गणपतये नमः ॥

२८ सर्गः

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतःविश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे

एष पूर्वाश्रमो राम वामनस्य महात्मनःसिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः

एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिःनिर्जित्य दैवतगणान्सेन्द्रांश्च समरुद्गणान्कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः

बलेस्तु यजमानस्य देवाः साग्निपुरोगमाःसमागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे

बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्असमाप्ते क्रतौ तस्मिन्स्वकार्यमभिपद्यताम्

ये चैनमभिवर्तन्ते याचितार इतस्ततःयच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति

त्वं सुरहितार्थाय मायायोगमुपाश्रितःवामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्

अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यतिसिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः

अथ विष्णुर्महातेजा अदित्यां समजायतवामनं रूपमास्थाय वैरोचनिमुपागमत्

त्रीन्क्रमानथ भिक्षित्वा प्रतिगृह्य मानतःआक्रम्य लोकाँल्लोकात्मा सर्वभूतहिते रतः१०

महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसात्रैलोक्यं महातेजाश्चक्रे शक्रवशं पुनः११

तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनःमयापि भक्त्या तस्यैष वामनस्योपभुज्यते१२

एतमाश्रममायान्ति राक्षसा विघ्नकारिणःअत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः१३

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्तदाश्रमपदं तात तवाप्येतद्यथा मम१४

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनःउत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्१५

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमतेतथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्१६

मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौप्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ१७

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगवसिद्धाश्रमोऽयं सिद्धः स्यात्सत्यमस्तु वचस्तव१८

एवमुक्तो महातेजा विश्वामित्रो महामुनिःप्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः१९

कुमारावपि तां रात्रिमुषित्वा सुसमाहितौप्रभातकाले चोत्थाय विश्वामित्रमवन्दताम्२०

इति श्रीरामायणे बालकाण्डे अष्टाविंशतितमः सर्गः२८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved