॥ ॐ श्री गणपतये नमः ॥

७६ सर्गः

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुःवरुणायाप्रमेयाय ददौ हस्ते ससायकम्

अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन्पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः

जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणीअयोध्याभिमुखी सेना त्वया नाथेन पालिता

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम्

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपःचोदयामास तां सेनां जगामाशु ततः पुरीम्

पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्

राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिःसंपूर्णां प्राविशद्राजा जनौघैः समलंकृताम्

कौसल्या सुमित्रा कैकेयी सुमध्यमावधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः

ततः सीतां महाभागामूर्मिलां यशस्विनीम्कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः

मङ्गलालापनैश्चैव शोभिताः क्षौमवाससःदेवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्१०

अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदारेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः११

कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाःशुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः१२

तेषामतियशा लोके रामः सत्यपराक्रमःस्वयम्भूरिव भूतानां बभूव गुणवत्तरः१३

रामस्तु सीतया सार्धं विजहार बहूनृतून्मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः१४

प्रिया तु सीता रामस्य दाराः पितृकृता इतिगुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धत१५

तस्याश्च भर्ता द्विगुणं हृदये परिवर्ततेअन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा१६

तस्य भूयो विशेषेण मैथिली जनकात्मजादेवताभिः समा रूपे सीता श्रीरिव रूपिणी१७

तया राजर्षिसुतोऽभिरामयासमेयिवानुत्तमराजकन्ययाअतीव रामः शुशुभेऽतिकामयाविभुः श्रिया विष्णुरिवामरेश्वरः१८

इति श्रीरामायणे बालकाण्डे षट्सप्ततितमः सर्गः७६

समाप्तं बालकाण्डम्


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved