॥ ॐ श्री गणपतये नमः ॥

सर्गः

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपःहितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिनास्वरेण महता राजा जीग्मूत इव नादयन्

सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम्श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छताप्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितःजीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये

राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैःपरिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहितेसंनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान्

अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजःपुरंदरसमो वीर्ये रामः परपुरंजयः

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम्१०

अनुरूपः वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजःत्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्११

अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम्गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै१२

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम्वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः१३

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशःऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्१४

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव रामं युवराजानमभिषिञ्चस्व पार्थिवम्१५

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्१६

कथं नु मयि धर्मेण पृथिवीमनुशासतिभवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्१७

ते तमूचुर्महात्मानं पौरजानपदैः सहबहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते१८

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमःइक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते१९

रामः सत्पुरुषो लोके सत्यधर्मपरायणःधर्मज्ञः सत्यसंधश्च शीलवाननसूयकः२०

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियःमृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः२१

प्रियवादी भूतानां सत्यवादी राघवःबहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता२२

तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धतेदेवासुरमनुष्याणां सर्वास्त्रेषु विशारदः२३

यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वागत्वा सौमित्रिसहितो नाविजित्य निवर्तते२४

संग्रामात्पुनरागम्य कुञ्जरेण रथेन वापौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति२५

पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु निखिलेनानुपूर्व्या पिता पुत्रानिवौरसान्२६

शुश्रूषन्ते वः शिष्याः कच्चित्कर्मसु दंशिताःइति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते२७

व्यसनेषु मनुष्याणां भृशं भवति दुःखितःउत्सवेषु सर्वेषु पितेव परितुष्यति२८

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियःवत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवःदिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः२९

बलमारोग्यमायुश्च रामस्य विदितात्मनःआशंसते जनः सर्वो राष्ट्रे पुरवरे तथा३०

अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनःस्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः३१

सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनःतेषामायाचितं देव त्वत्प्रसादात्समृध्यताम्३२

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्३३

तं देवदेवोपममात्मजं तेसर्वस्य लोकस्य हिते निविष्टम्हिताय नः क्षिप्रमुदारजुष्टंमुदाभिषेक्तुं वरद त्वमर्हसि३४

इति श्रीरामायणे अयोध्याकाण्डे द्वितीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved