॥ ॐ श्री गणपतये नमः ॥

सर्गः

तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशःप्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो ममयन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ

इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत्वसिष्ठं वामदेवं तेषामेवोपशृण्वताम्

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननःयौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्

कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ

ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत्रामः कृतात्मा भवता शीघ्रमानीयतामिति

तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्रामं तत्रानयां चक्रे रथेन रथिनां वरम्

अथ तत्र समासीनास्तदा दशरथं नृपम्प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः

म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनःउपासां चक्रिरे सर्वे तं देवा इव वासवम्

तेषां मध्ये राजर्षिर्मरुतामिव वासवःप्रासादस्थो रथगतं ददर्शायान्तमात्मजम्१०

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्११

चन्द्रकान्ताननं राममतीव प्रियदर्शनम्रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्१२

घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ततर्प समायान्तं पश्यमानो नराधिपः१३

अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्१४

तं कैलासशृङ्गाभं प्रासादं नरपुंगवःआरुरोह नृपं द्रष्टुं सह सूतेन राघवः१५

प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिकेनाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः१६

तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपःगृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्१७

तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम्दिदेश राजा रुचिरं रामाय परमासनम्१८

तदासनवरं प्राप्य व्यदीपयत राघवःस्वयेव प्रभया मेरुमुदये विमलो रविः१९

तेन विभ्राजिता तत्र सा सभाभिव्यरोचतविमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना२०

तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्अलंकृतमिवात्मानमादर्शतलसंस्थितम्२१

तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरःउवाचेदं वचो राजा देवेन्द्रमिव कश्यपः२२

ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतःउत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः२३

त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताःतस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि२४

कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसिगुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्२५

भूयो विनयमास्थाय भव नित्यं जितेन्द्रियःकामक्रोधसमुत्थानि त्यजेथा व्यसनानि २६

परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथाअमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय२७

तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराःतस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर२८

तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणःत्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्२९

सा हिरण्यं गाश्चैव रत्नानि विविधानि व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा३०

अथाभिवाद्य राजानं रथमारुह्य राघवःययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः३१

ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदा लाभमिवेष्टमाप्यनरेन्द्रमामन्त्य गृहाणि गत्वादेवान्समानर्चुरतीव हृष्टाः३२

इति श्रीरामायणे अयोध्याकाण्डे तृतीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved