॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः

अथ तं व्यथया दीनं सविशेषममर्षितम्श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्

आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्उवाचेदं धैर्येण धारयन्सत्त्वमात्मवान्

सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमःअभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः

यस्या मदभिषेकार्थं मानसं परितप्यतेमाता नः सा यथा स्यात्सविशङ्का तथा कुरु

तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहेमनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्

बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचनमातॄणां वा पितुर्वाहं कृतमल्पं विप्रियम्

सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमःपरलोकभयाद्भीतो निर्भयोऽस्तु पिता मम

तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृतेसत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्

अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मणअन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः

मम प्रव्राजनादद्य कृतकृत्या नृपात्मजासुतं भरतमव्यग्रमभिषेचयिता ततः१०

मयि चीराजिनधरे जटामण्डलधारिणिगतेऽरण्यं कैकेय्या भविष्यति मनःसुखम्११

बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्तत्तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम्१२

कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासनेराज्यस्य वितीर्णस्य पुनरेव निवर्तने१३

कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडनेयदि भावो दैवोऽयं कृतान्तविहितो भवेत्१४

जानासि हि यथा सौम्य मातृषु ममान्तरम्भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा१५

सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैःउग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये१६

कथं प्रकृतिसंपन्ना राजपुत्री तथागुणाब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ१७

यदचिन्त्यं तु तद्दैवं भूतेष्वपि हन्यतेव्यक्तं मयि तस्यां पतितो हि विपर्ययः१८

कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान्यस्य ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते१९

सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौयस्य किंचित्तथाभूतं ननु दैवस्य कर्म तत्२०

व्याहतेऽप्यभिषेके मे परितापो विद्यतेतस्मादपरितापः संस्त्वमप्यनुविधाय माम्प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्२१

लक्ष्मणास्मिन्मम राज्यविघ्नेमाता यवीयस्यतिशङ्कनीयादैवाभिपन्ना हि वदन्त्यनिष्टंजानासि दैवं तथाप्रभावम्२२

इति श्रीरामायणे अयोध्याकाण्डे नवदशः सर्गः१९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved