अथ तं व्यथया दीनं सविशेषममर्षितम्।श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्॥ १
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्।उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान्॥ २
सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः।अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः॥ ३
यस्या मदभिषेकार्थं मानसं परितप्यते।माता नः सा यथा न स्यात्सविशङ्का तथा कुरु॥ ४
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे।मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्॥ ५
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन।मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्॥ ६
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः।परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम॥ ७
तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते।सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्॥ ८
अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण।अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः॥ ९
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।सुतं भरतमव्यग्रमभिषेचयिता ततः॥ १०
मयि चीराजिनधरे जटामण्डलधारिणि।गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम्॥ ११
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्।तत्तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम्॥ १२
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने।राज्यस्य च वितीर्णस्य पुनरेव निवर्तने॥ १३
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने।यदि भावो न दैवोऽयं कृतान्तविहितो भवेत्॥ १४
जानासि हि यथा सौम्य न मातृषु ममान्तरम्।भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा॥ १५
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये॥ १६
कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा।ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ॥ १७
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते।व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः॥ १८
कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान्।यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते॥ १९
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।यस्य किंचित्तथाभूतं ननु दैवस्य कर्म तत्॥ २०
व्याहतेऽप्यभिषेके मे परितापो न विद्यते।तस्मादपरितापः संस्त्वमप्यनुविधाय माम्।प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्॥ २१
न लक्ष्मणास्मिन्मम राज्यविघ्नेमाता यवीयस्यतिशङ्कनीया।दैवाभिपन्ना हि वदन्त्यनिष्टंजानासि दैवं च तथाप्रभावम्॥ २२
इति श्रीरामायणे अयोध्याकाण्डे नवदशः सर्गः ॥ १९