॥ ॐ श्री गणपतये नमः ॥

५१ सर्गः

कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सहरामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः

अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः

वनानि सुगन्धीनि सरितश्च सरांसि पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि

ततः सायाह्नसमये तृतीयेऽहनि सारथिःअयोध्यां समनुप्राप्य निरानन्दां ददर्श

शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाःसुमन्त्रश्चिन्तयामास शोकवेगसमाहतः

कच्चिन्न सगजा साश्वा सजना सजनाधिपारामसंतापदुःखेन दग्धा शोकाग्निना पुरीइति चिन्तापरः सूतस्त्वरितः प्रविवेश

सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशःक्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः

तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाःअहो धिगिति निःश्वस्य हा रामेति चुक्रुशुः

शुश्राव वचस्तेषां वृन्दं वृन्दं तिष्ठताम्हताः स्म खलु ये नेह पश्याम इति राघवम्१०

दानयज्ञविवाहेषु समाजेषु महत्सु द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा११

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्इति रामेण नगरं पितृवत्परिपालितम्१२

वातायनगतानां स्त्रीणामन्वन्तरापणम्रामशोकाभितप्तानां शुश्राव परिदेवनम्१३

राजमार्गमध्येन सुमन्त्रः पिहिताननःयत्र राजा दशरथस्तदेवोपययौ गृहम्१४

सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः१५

ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततःरामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्१६

सह रामेण निर्यातो विना राममिहागतःसूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति१७

यथा मन्ये दुर्जीवमेवं सुकरं ध्रुवम्आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति१८

सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्प्रदीप्तमिव शोकेन विवेश सहसा गृहम्१९

प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम्पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे२०

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्२१

तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनःमूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः२२

ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौउद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ२३

सुमित्रया तु सहिता कौसल्या पतितं पतिम्उत्थापयामास तदा वचनं चेदमब्रवीत्२४

इमं तस्य महाभाग दूतं दुष्करकारिणःवनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे२५

अद्येममनयं कृत्वा व्यपत्रपसि राघवउत्तिष्ठ सुकृतं तेऽस्तु शोके स्यात्सहायता२६

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम्नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम्२७

सा तथोक्त्वा महाराजं कौसल्या शोकलालसाधरण्यां निपपाताशु बाष्पविप्लुतभाषिणी२८

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुविपतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः२९

ततस्तमन्तःपुरनादमुत्थितंसमीक्ष्य वृद्धास्तरुणाश्च मानवाःस्त्रियश्च सर्वा रुरुदुः समन्ततःपुरं तदासीत्पुनरेव संकुलम्३०

इति श्रीरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः५१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved