॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः

मम त्वश्वा निवृत्तस्य प्रावर्तन्त वर्त्मनिउष्णमश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम्

उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमज्ञलिम्प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन्

गुहेव सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून्आशया यदि मां रामः पुनः शब्दापयेदिति

विषये ते महाराज रामव्यसनकर्शिताःअपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः

सर्पन्ति सत्त्वानि व्याला प्रसरन्ति रामशोकाभिभूतं तन्निष्कूजमभवद्वनम्

लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाःसंतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः

जलजानि पुष्पाणि माल्यानि स्थलजानि नाद्य भान्त्यल्पगन्धीनि फलानि यथा पुरम्

प्रविशन्तमयोध्यां मां कश्चिदभिनन्दतिनरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः

हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम्हाहाकारकृता नार्यो रामादर्शनकर्शिताः

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैःअन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः१०

नामित्राणां मित्राणामुदासीनजनस्य अहमार्ततया कंचिद्विशेषं नोपलक्षये११

अप्रहृष्टमनुष्या दीननागतुरंगमाआर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना१२

निरानन्दा महाराज रामप्रव्राजनातुराकौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा१३

सूतस्य वचनं श्रुत्वा वाचा परमदीनयाबाष्पोपहतया राजा तं सूतमिदमब्रवीत्१४

कैकेय्या विनियुक्तेन पापाभिजनभावयामया मन्त्रकुशलैर्वृद्धैः सह समर्थितम्१५

सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा नैगमैःमयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः१६

भवितव्यतया नूनमिदं वा व्यसनं महत्कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया१७

सूत यद्यस्ति ते किंचिन्मयापि सुकृतं कृतम्त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम्१८

यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् शक्ष्यामि विना राम मुहूर्तमपि जीवितुम्१९

अथ वापि महाबाहुर्गतो दूरं भविष्यतिमामेव रथमारोप्य शीघ्रं रामाय दर्शय२०

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजःयदि जीवामि साध्वेनं पश्येयं सह सीतया२१

लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्रामं यदि पश्यामि गमिष्यामि यमक्षयम्२२

अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम्इमामवस्थामापन्नो नेह पश्यामि राघवम्२३

हा राम रामानुज हा हा वैदेहि तपस्विनी मां जानीत दुःखेन म्रियमाणमनाथवत्दुस्तरो जीवता देवि मयायं शोकसागरः२४

अशोभनं योऽहमिहाद्य राघवंदिदृक्षमाणो लभे सलक्ष्मणम्इतीव राजा विलपन्महायशाःपपात तूर्णं शयने मूर्छितः२५

इति विलपति पार्थिवे प्रनष्टेकरुणतरं द्विगुणं रामहेतोःवचनमनुनिशम्य तस्य देवीभयमगमत्पुनरेव राममाता२६

इति श्रीरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः५३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved