॥ ॐ श्री गणपतये नमः ॥

६७ सर्गः

श्रुत्वा तु पितरं वृत्तं भ्रातरु विवासितौभरतो दुःखसंतप्त इदं वचनमब्रवीत्

किं नुण्कार्यं हतस्येह मम राज्येन शोचतःविहीनस्याथ पित्रा भ्रात्रा पितृसमेन

दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाःराजानं प्रेतभावस्थं कृत्वा रामं तापसम्

कुलस्य त्वमभावाय कालरात्रिरिवागताअङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्

कौसल्या सुमित्रा पुत्रशोकाभिपीडितेदुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम

ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम्वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनीत्वयि धर्मं समास्थाय भगिन्यामिव वर्तते

तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम्प्रस्थाप्य वनवासाय कथं पापे शोचसि

अपापदर्शिनं शूरं कृतात्मानं यशस्विनम्प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्

लुब्धाया विदितो मन्ये तेऽहं राघवं प्रतितथा ह्यनर्थो राज्यार्थं त्वया नीतो महानयम्१०

अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौकेन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे११

तं हि नित्यं महाराजो बलवन्तं महाबलःअपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा१२

सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम्दम्यो धुरमिवासाद्य सहेयं केन चौजसा१३

अथ वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वासकामां करिष्यामि त्वामहं पुत्रगर्धिनीम्निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्१४

इत्येवमुक्त्वा भरतो महात्माप्रियेतरैर्वाक्यगणैस्तुदंस्ताम्शोकातुरश्चापि ननाद भूयःसिंहो यथा पर्वतगह्वरस्थः१५

इति श्रीरामायणे अयोध्याकाण्डे सप्तषष्टितमः सर्गः६७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved