॥ ॐ श्री गणपतये नमः ॥

७८ सर्गः

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्निषादराजो दृष्ट्वैव ज्ञातीन्संत्वरितोऽब्रवीत्

महतीयमतः सेना सागराभा प्रदृश्यतेनास्यान्तमवगच्छामि मनसापि विचिन्तयन्

एष हि महाकायः कोविदारध्वजो रथेबन्धयिष्यति वा दाशानथ वास्मान्वधिष्यति

अथ दाशरथिं रामं पित्रा राज्याद्विवासितम्भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति

भर्ता चैव सखा चैव रामो दाशरथिर्ममतस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत

तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम्बलयुक्ता नदीरक्षा मांसमूलफलाशनाः

नावां शतानां पञ्चानां कैवर्तानां शतं शतम्संनद्धानां तथा यूनां तिष्ठन्त्वत्यभ्यचोदयत्

यदा तुष्टस्तु भरतो रामस्येह भविष्यतिसेयं स्वस्तिमयी सेना गङ्गामद्य तरिष्यति

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि अभिचक्राम भरतं निषादाधिपतिर्गुहः

तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान्भरतायाचचक्षेऽथ विनयज्ञो विनीतवत्१०

एष ज्ञातिसहस्रेण स्थपतिः परिवारितःकुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा११

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहःअसंशयं विजानीते यत्र तौ रामलक्ष्मणौ१२

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम्उवाच वचनं शीघ्रं गुहः पश्यतु मामिति१३

लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितःआगम्य भरतं प्रह्वो गुहो वचनमब्रवीत्१४

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्निवेदयामस्ते सर्वे स्वके दाशकुले वस१५

अस्ति मूलं फलं चैव निषादैः समुपाहृतम्आर्द्रं मांसं शुष्कं वन्यं चोच्चावचं महत्१६

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि१७

इति श्रीरामायणे अयोध्याकाण्डे अष्टासप्ततितमः सर्गः७८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved