॥ ॐ श्री गणपतये नमः ॥

८६ सर्गः

ततस्तां रजनीमुष्य भरतः सपरिच्छदःकृतातिथ्यो भरद्वाजं कामादभिजगाम

तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम्हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गतासमग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ

तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसम्

सुखोषितोऽस्मि भगवन्समग्रबलवाहनःतर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया

अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाःअपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः

आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तमसमीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनःआचक्ष्व कतमो मार्गः कियानिति शंस मे

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम्प्रत्युवाच महातेजा भरद्वाजो महातपाः

भरतार्धतृतीयेषु योजनेष्वजने वनेचित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः१०

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदीपुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना११

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतःततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम्१२

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव गजवाजिरथाकीर्णां वाहिनीं वाहिनीपतेवाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्१३

प्रयाणमिति श्रुत्वा राजराजस्य योषितःहित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन्१४

वेपमाना कृशा दीना सह देव्या सुमन्त्रियाकौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः१५

असमृद्धेन कामेन सर्वलोकस्य गर्हिताकैकेयी तस्य जग्राह चरणौ सव्यपत्रपा१६

तं प्रदक्षिणमागम्य भगवन्तं महामुनिम्अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा१७

ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतःविशेषं ज्ञातुमिच्छामि मातॄणां तव राघव१८

एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकःउवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः१९

यामिमां भगवन्दीनां शोकानशनकर्शिताम्पितुर्हि महिषीं देवीं देवतामिव पश्यसि२०

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम्कौसल्या सुषुवे रामं धातारमदितिर्यथा२१

अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाःकर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे२२

एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौउभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ२३

यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौराजा पुत्रविहीनश्च स्वर्गं दशरथो गतः२४

ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम्ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्यतोमूलं हि पश्यामि व्यसनं महदात्मनः२५

इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत्२६

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदाप्रत्युवाच महाबुद्धिरिदं वचनमर्थवत्२७

दोषेणावगन्तव्या कैकेयी भरत त्वयारामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति२८

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत्२९

ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान्अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः३०

गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनःजीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे३१

विविधान्यपि यानानि महानि लघूनि प्रययुः सुमहार्हाणि पादैरेव पदातयः३२

अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियःरामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा३३

चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः३४

सा प्रयाता महासेना गजवाजिरथाकुलादक्षिणां दिशमावृत्य महामेघ इवोत्थितःवनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः३५

सा संप्रहृष्टद्विपवाजियोधावित्रासयन्ती मृगपक्षिसंघान्महद्वनं तत्प्रविगाहमानारराज सेना भरतस्य तत्र३६

इति श्रीरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः८६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved