॥ ॐ श्री गणपतये नमः ॥

१११ सर्गः

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम्पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम्

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वयायथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया

रमेऽहं कथया ते तु दृढं मधुरभाषिणिरविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम्

दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम्संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः

एते चाप्यभिषेकार्द्रा मुनयः फलशोधनाःसहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः

ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम्कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः

अल्पपर्णा हि तरवो घनीभूताः समन्ततःविप्रकृष्टेऽपि ये देशे प्रकाशन्ति वै दिशः

रजनी रससत्त्वानि प्रचरन्ति समन्ततःतपोवनमृगा ह्येते वेदितीर्थेषु शेरते

संप्रवृत्ता निशा सीते नक्षत्रसमलंकृताज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे

गम्यतामनुजानामि रामस्यानुचरी भवकथयन्त्या हि मधुरं त्वयाहं परितोषिता१०

अलंकुरु तावत्त्वं प्रत्यक्षं मम मैथिलिप्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी११

सा तदा समलंकृत्य सीता सुरसुतोपमाप्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ१२

तथा तु भूषितां सीतां ददर्श वदतां वरःराघवः प्रीतिदानेन तपस्विन्या जहर्ष १३

न्यवेदयत्ततः सर्वं सीता रामाय मैथिलीप्रीतिदानं तपस्विन्या वसनाभरणस्रजाम्१४

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथःमैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम्१५

ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननःअर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः१६

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान्आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान्१७

तावूचुस्ते वनचरास्तापसा धर्मचारिणःवनस्य तस्य संचारं राक्षसैः समभिप्लुतम्१८

एष पन्था महर्षीणां फलान्याहरतां वनेअनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम्१९

इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतस्वस्त्ययनः परंतपःवनं सभार्यः प्रविवेश राघवःसलक्ष्मणः सूर्य इवाभ्रमण्डलम्२०

इति श्रीरामायणे अयोध्याकाण्डे एकादशाधिकशततमः सर्गः१११

समाप्तं अयोध्याकाण्डम्


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved