॥ ॐ श्री गणपतये नमः ॥

सर्गः

अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम्आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः

तमुवाच ततो रामो राक्षसं ज्वलिताननम्पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः

क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौत्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्

तमुवाच विराधस्तु रामं सत्यपराक्रमम्हन्त वक्ष्यामि ते राजन्निबोध मम राघव

पुत्रः किल जयस्याहं माता मम शतह्रदाविराध इति मामाहुः पृथिव्यां सर्वराक्षसाः

तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजाशस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव

उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्त्वरमाणौ पालयेथां वां जीवितमाददे

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनःराक्षसं विकृताकारं विराधं पापचेतसं

क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्रणे संप्राप्स्यसे तिष्ठ मे जीवन्गमिष्यसि

ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ्शरान्सुशीघ्रमभिसंधाय राक्षसं निजघान १०

धनुषा ज्यागुणवता सप्तबाणान्मुमोच रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान्११

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससःनिपेतुः शोणितादिग्धा धरण्यां पावकोपमाः१२

विनद्य महानादं शूलं शक्रध्वजोपमम्प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः१३

तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम्द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः१४

तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः१५

भग्नबाहुः संविग्नो निपपाताशु राक्षसःधरण्यां मेघसंकाशो वज्रभिन्न इवाचलःइदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्१६

कौसल्या सुप्रजास्तात रामस्त्वं विदितो मयावैदेही महाभागा लक्ष्मणश्च महायशाः१७

अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्वरणेन हि१८

प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाःयदा दाशरथी रामस्त्वां वधिष्यति संयुगे१९

तदा प्रकृतिमापन्नो भवान्स्वर्गं गमिष्यतिइति वैश्रवणो राजा रम्भासक्तमुवाच २०

अनुपस्थीयमानो मां संक्रुद्धो व्यजहार तव प्रसादान्मुक्तोऽहमभिशापात्सुदारुणात्भवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप२१

इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः२२

तं क्षिप्रमभिगच्छ त्वं ते श्रेयो विधास्यतिअवटे चापि मां राम निक्षिप्य कुशली व्रज२३

रक्षसां गतसत्त्वानामेष धर्मः सनातनःअवटे ये निधीयन्ते तेषां लोकाः सनातनाः२४

एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितःबभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः२५

तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम्विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्२६

ततस्तु तौ काञ्चनचित्रकार्मुकौनिहत्य रक्षः परिगृह्य मैथिलीम्विजह्रतुस्तौ मुदितौ महावनेदिवि स्थितौ चन्द्रदिवाकराविव२७

इति श्रीरामायणे अरण्यकाण्डे तृतीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved