॥ ॐ श्री गणपतये नमः ॥

सर्गः

शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताःअभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं

वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाःअश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः

दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परेमुनयः सलिलाहारा वायुभक्षास्तथापरे

आकाशनिलयाश्चैव तथा स्थण्डिलशायिनःतथोर्ध्ववासिनो दान्तास्तथार्द्रपटवाससः

सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताःसर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताःशरभङ्गाश्रमे राममभिजग्मुश्च तापसाः

अभिगम्य धर्मज्ञा रामं धर्मभृतां वरम्ऊचुः परमधर्मज्ञमृषिसंघाः समाहिताः

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथःप्रधानश्चासि नाथश्च देवानां मघवानिव

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण पितृव्रतत्वं सत्यं त्वयि धर्मश्च पुष्कलः

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि

अधार्मस्तु महांस्तात भवेत्तस्य महीपतेःयो हरेद्बलिषड्भागं रक्षति पुत्रवत्१०

युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिवनित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः११

प्राप्नोति शाश्वतीं राम कीर्तिं बहुवार्षिकीम्ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते१२

यत्करोति परं धर्मं मुनिर्मूलफलाशनःतत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः१३

सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम्१४

एहि पश्य शरीराणि मुनीनां भावितात्मनाम्हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने१५

पम्पानदीनिवासानामनुमन्दाकिनीमपिचित्रकूटालयानां क्रियते कदनं महत्१६

एवं वयं मृष्यामो विप्रकारं तपस्विनम्क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः१७

ततस्त्वां शरणार्थं शरण्यं समुपस्थिताःपरिपालय नो राम वध्यमानान्निशाचरैः१८

एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनःनैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनम्१९

भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छयातस्य मेऽयं वने वासो भविष्यति महाफलःतपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान्२०

दत्त्वा वरं चापि तपोधनानांधर्मे धृतात्मा सहलक्ष्मणेनतपोधनैश्चापि सहार्य वृत्तःसुतीष्क्णमेवाभिजगाम वीरः२१

इति श्रीरामायणे अरण्यकाण्डे पञ्चमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved