शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः।अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं॥ १
वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः।अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः॥ २
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे।मुनयः सलिलाहारा वायुभक्षास्तथापरे॥ ३
आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः।तथोर्ध्ववासिनो दान्तास्तथार्द्रपटवाससः॥ ४
सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः।सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः।शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः॥ ५
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्।ऊचुः परमधर्मज्ञमृषिसंघाः समाहिताः॥ ६
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः।प्रधानश्चासि नाथश्च देवानां मघवानिव॥ ७
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च।पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः॥ ८
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्।अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि॥ ९
अधार्मस्तु महांस्तात भवेत्तस्य महीपतेः।यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत्॥ १०
युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव।नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः॥ ११
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्।ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते॥ १२
यत्करोति परं धर्मं मुनिर्मूलफलाशनः।तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः॥ १३
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्।त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम्॥ १४
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्।हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने॥ १५
पम्पानदीनिवासानामनुमन्दाकिनीमपि।चित्रकूटालयानां च क्रियते कदनं महत्॥ १६
एवं वयं न मृष्यामो विप्रकारं तपस्विनम्।क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः॥ १७
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः।परिपालय नो राम वध्यमानान्निशाचरैः॥ १८
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्।इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः।नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनम्॥ १९
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया।तस्य मेऽयं वने वासो भविष्यति महाफलः।तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान्॥ २०
दत्त्वा वरं चापि तपोधनानांधर्मे धृतात्मा सहलक्ष्मणेन।तपोधनैश्चापि सहार्य वृत्तःसुतीष्क्णमेवाभिजगाम वीरः॥ २१
इति श्रीरामायणे अरण्यकाण्डे पञ्चमः सर्गः ॥ ५