॥ ॐ श्री गणपतये नमः ॥

सर्गः

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्वैदेही स्निग्धया वाचा भर्तारमिदमब्रवीत्

अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान्निवृत्तेन शक्योऽयं व्यसनात्कामजादिह

त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युतमिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौपरदाराभिगमनं विना वैरं रौद्रता

मिथ्यावाक्यं ते भूतं भविष्यति राघवकुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम्

तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैःतव वश्येन्द्रियत्वं जानामि शुभदर्शन

तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम्

प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्

एतन्निमित्तं वनं दण्डका इति विश्रुतम्प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः

ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनःत्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम्

हि मे रोचते वीर गमनं दण्डकान्प्रतिकारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम१०

त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतःदृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याः शरव्ययम्११

क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम्१२

पुरा किल महाबाहो तपस्वी सत्यवाक्शुचिःकस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे१३

तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिःखड्गपाणिरथागच्छदाश्रमं भट रूपधृक्१४

तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः१५

तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परःवने तु विचरत्येव रक्षन्प्रत्ययमात्मनः१६

यत्र गच्छत्युपादातुं मूलानि फलानि विना याति तं खड्गं न्यासरक्षणतत्परः१७

नित्यं शस्त्रं परिवहन्क्रमेण तपोधनःचकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्१८

ततः रौद्राभिरतः प्रमत्तोऽधर्मकर्षितःतस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः१९

स्नेहाच्च बहुमानाच्च स्मारये त्वां शिक्षये कथंचन सा कार्या हृहीतधनुषा त्वया२०

बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान्अपराधं विना हन्तुं लोकान्वीर कामये२१

क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्धनुषा कार्यमेतावदार्तानामभिरक्षणम्२२

क्व शस्त्रं क्व वनं क्व क्षात्रं तपः क्व व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्२३

तदार्यकलुषा बुद्धिर्जायते शस्त्रसेवनात्पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि२४

अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्ममयदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः२५

धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम्धर्मेण लभते सर्वं धर्मसारमिदं जगत्२६

आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतःप्राप्यते निपुणैर्धर्मो सुखाल्लभ्यते सुखम्२७

नित्यं शुचिमतिः सौम्य चर धर्मं तपोवनेसर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः२८

स्त्रीचापलादेतदुदाहृतं मेधर्मं वक्तुं तव कः समर्थःविचार्य बुद्ध्या तु सहानुजेनयद्रोचते तत्कुरु माचिरेण२९

इति श्रीरामायणे अरण्यकाण्डे अष्टमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved