॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिःराक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्

मां नियोजय विक्रान्त संनिवर्तस्व साहसात्पश्य रामं महाबाहुं संयुगे विनिपातितम्

प्रतिजानामि ते सत्यमायुधं चाहमालभेयथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्

अहं वास्य रणे मृत्युरेष वा समरे ममविनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव

प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसिमयि वा निहते रामं संयुगायोपयास्यसि

खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितःगच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ

त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वताअभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः

शरधारा समूहान्स महामेघ इवोत्सृजन्व्यसृजत्सदृशं नादं जलार्द्रस्येव दुन्दुभेः

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवःधनुषा प्रतिजग्राह विधुन्वन्सायकाञ्शितान्

संप्रहारस्तुमुलो राम त्रिशिरसोर्महान्बभूवातीव बलिनोः सिंहकुञ्जरयोरिव१०

ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिःअमर्षी कुपितो रामः संरब्धमिदमब्रवीत्११

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतःममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान्१२

एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान्त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश१३

चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिःन्यपातयत तेजस्वी चतुरस्तस्य वाजिनः१४

अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्१५

ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः१६

सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसःशिरांस्यपातयत्त्रीणि वेगवद्भिस्त्रिभिः शतैः१७

भूमौ शोणितोद्गारी रामबाणाभिपीडितःन्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः१८

हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाःद्रवन्ति स्म तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव१९

तान्खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा२०

इति श्रीरामायणे अरण्यकाण्डे षड्विंशतितमः सर्गः२६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved