॥ ॐ श्री गणपतये नमः ॥

६३ सर्गः

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्सारग्राही महासारं प्रतिजग्राह राघवः

संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनःअवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्

किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मणकेनोपायेन पश्येयं सीतामिति विचिन्तय

तं तथा परितापार्तं लक्ष्मणो राममब्रवीत्इदमेव जनस्थानं त्वमन्वेषितुमर्हसि

राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि

गुहाश्च विविधा घोरा नानामृगगणाकुलाःआवासाः किंनराणां गन्धर्वभवनानि

तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसित्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ

आपत्सु प्रकम्पन्ते वायुवेगैरिवाचलाःइत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः

क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्अनेन सीता वैदेही भक्षिता नात्र संशयः१०

गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्एनं वधिष्ये दीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः११

इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम्क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्१२

तं दीनदीनया वाचा सफेनं रुधिरं वमन्अभ्यभाषत पक्षी तु रामं दशरथात्मजम्१३

यामोषधिमिवायुष्मन्नन्वेषसि महावनेसा देवी मम प्राणा रावणेनोभयं हृतम्१४

त्वया विरहिता देवी लक्ष्मणेन राघवह्रियमाणा मया दृष्टा रावणेन बलीयसा१५

सीतामभ्यवपन्नोऽहं रावणश्च रणे मयाविध्वंसितरथच्छत्रः पातितो धरणीतले१६

एतदस्य धनुर्भग्नमेतदस्य शरावरम्अयमस्य रणे राम भग्नः सांग्रामिको रथः१७

परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणःसीतामादाय वैदेहीमुत्पपात विहायसंरक्षसा निहतं पूर्व्म मां हन्तुं त्वमर्हसि१८

रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम्गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः१९

एकमेकायने दुर्गे निःश्वसन्तं कथंचनसमीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत्२०

राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजःईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्२१

संपूर्णमपि चेदद्य प्रतरेयं महोदधिम्सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः२२

नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरेयेनेयं महती प्राप्ता मया व्यसनवागुरा२३

अयं पितृवयस्यो मे गृध्रराजो जरान्वितःशेते विनिहतो भूमौ मम भाग्यविपर्ययात्२४

इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणःजटायुषं पस्पर्श पितृस्नेहं निदर्शयन्२५

निकृत्तपक्षं रुधिरावसिक्तंतं गृध्रराजं परिरभ्य रामःक्व मैथिलि प्राणसमा ममेतिविमुच्य वाचं निपपात भूमौ२६

इति श्रीरामायणे अरण्यकाण्डे त्रिषष्टितमः सर्गः६३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved