॥ ॐ श्री गणपतये नमः ॥

सर्गः

तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्रामः सौमित्रिसहितो विललापाकुलेन्द्रियः

तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे कामवशमापन्नः सौमित्रिमिदमब्रवीत्

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव

मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वैभरतस्य दुःखेन वैदेह्या हरणेन

अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथःगन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव

प्रस्तरेषु रम्येषु विविधाः काननद्रुमाःवायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्

मारुतः सुखं संस्पर्शे वाति चन्दनशीतलःषट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैःसंसक्तशिखरा शैला विराजन्ति महाद्रुमैः१०

पुष्पिताग्रांश्च पश्येमान्कर्णिकारान्समन्ततःहाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव११

अयं वसन्तः सौमित्रे नानाविहगनादितःसीतया विप्रहीणस्य शोकसंदीपनो मम१२

मां हि शोकसमाक्रान्तं संतापयति मन्मथःहृष्टः प्रवदमानश्च समाह्वयति कोकिलः१३

एष दात्यूहको हृष्टो रम्ये मां वननिर्झरेप्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण१४

विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताःभृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः१५

मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम्संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः१६

शिखिनीभिः परिवृता मयूरा गिरिसानुषुमन्मथाभिपरीतस्य मम मन्मथवर्धनाः१७

पश्य लक्ष्णम नृत्यन्तं मयूरमुपनृत्यतिशिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु१८

मयूरस्य वने नूनं रक्षसा हृता प्रियामम त्वयं विना वासः पुष्पमासे सुदुःसहः१९

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मेपुष्पभारसमृद्धानां वनानां शिशिरात्यये२०

वदन्ति रावं मुदिताः शकुनाः संघशः कलम्आह्वयन्त इवान्योन्यं कामोन्मादकरा मम२१

नूनं परवशा सीता सापि शोचत्यहं यथाश्यामा पद्मपलाशाक्षी मृदुभाषा मे प्रिया२२

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहःतां विचिन्तयतः कान्तां पावकप्रतिमो मम२३

तां विनाथ विहंगोऽसौ पक्षी प्रणदितस्तदावायसः पादपगतः प्रहृष्टमभिनर्दति२४

एष वै तत्र वैदेह्या विहगः प्रतिहारकःपक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति२५

पश्य लक्ष्मण संनादं वने मदविवर्धनम्पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम्२६

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषुनलिनानि प्रकाशन्ते जले तरुणसूर्यवत्२७

एषा प्रसन्नसलिला पद्मनीलोत्पलायताहंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता२८

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरामातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः२९

पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यतेसीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण३०

पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतःनिःश्वास इव सीताया वाति वायुर्मनोहरः३१

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनिपुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम्३२

अधिकं शैलराजोऽयं धातुभिस्तु विभूषितःविचित्रं सृजते रेणुं वायुवेगविघट्टितम्३३

गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैःनिष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः३४

पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनःमालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः३५

केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताःमाधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः३६

चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथाचम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः३७

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताःअङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः३८

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताःमुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु३९

केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाःशाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथातिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा४०

विविधा विविधैः पुष्पैस्तैरेव नगसानुषुविकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः४१

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम्पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः४२

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्चक्रवाकानुचरितां कारण्डवनिषेविताम्प्लवैः क्रौञ्चैश्च संपूर्णां वराहमृगसेविताम्४३

अधिकं शोभते पम्पाविकूजद्भिर्विहंगमैः४४

दीपयन्तीव मे कामं विविधा मुदिता द्विजाःश्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्४५

पय सानुषु चित्रेषु मृगीभिः सहितान्मृगान्मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम्४६

एवं विलपंस्तत्र शोकोपहतचेतनःअवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम्४७

निरीक्षमाणः सहसा महात्मासर्वं वनं निर्झरकन्दरं उद्विग्नचेताः सह लक्ष्मणेनविचार्य दुःखोपहतः प्रतस्थे४८

तावृष्यमूकं सहितौ प्रयातौसुग्रीवशाखामृगसेवितं तम्त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्महौजसौ राघवलक्ष्मणौ तौ४९

इति श्रीरामायणे किष्किन्धाकाण्डे प्रथमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved