॥ ॐ श्री गणपतये नमः ॥

सर्गः

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौवरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्

उद्विग्नहृदयः सर्वा दिशः समवलोकयन् व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः

नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौकपेः परमभीतस्य चित्तं व्यवससाद

चिन्तयित्वा धर्मात्मा विमृश्य गुरुलाघवम्सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह

ततः सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपःशशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ

एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्छद्मना चीरवसनौ प्रचरन्ताविहागतौ

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौजग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्

ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे

एकमेकायनगताः प्लवमाना गिरेर्गिरिम्प्रकम्पयन्तो वेगेन गिरीणां शिखराणि

ततः शाखामृगाः सर्वे प्लवमाना महाबलाःबभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान्१०

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा११

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताःसंगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः१२

ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम्उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः१३

यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगवतं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्१४

यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः नेह वाली दुष्टात्मा ते पश्याम्यहं भयम्१५

अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगमलघुचित्ततयात्मानं स्थापयसि यो मतौ१६

बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि१७

सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतःततः शुभतरं वाक्यं हनूमन्तमुवाच १८

दीर्घबाहू विशालाक्षौ शरचापासिधारिणौकस्य स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ१९

वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौराजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः२०

अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणःविश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि२१

कृत्येषु वाली मेधावी राजानो बहुदर्शनाःभवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः२२

तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगमशङ्कितानां प्रकारैश्च रूपव्याभाषणेन २३

लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदिविश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः२४

ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगवप्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ२५

शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगमव्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः२६

इत्येवं कपिराजेन संदिष्टो मारुतात्मजःचकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ२७

तथेति संपूज्य वचस्तु तस्यकपेः सुभीतस्य दुरासदस्यमहानुभावो हनुमान्ययौ तदा यत्र रामोऽतिबलश्च लक्ष्मणः२८

इति श्रीरामायणे किष्किन्धाकाण्डे द्वितीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved