॥ ॐ श्री गणपतये नमः ॥

सर्गः

वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनःपर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ

तत्र गत्वा हनुमान्बलवान्वानरोत्तमःउपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः

स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरःआबभाषे तौ वीरौ यथावत्प्रशशंस

राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौदेशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ

त्रासयन्तौ मृगगणानन्यांश्च वनचारिणःपम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः

इमां नदीं शुभजलां शोभयन्तौ तरस्विनौधैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ

सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौशक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः

श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौहस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ

प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितःराज्यार्हावमरप्रख्यौ कथं देशमिहागतौ

पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौअन्योन्यसदृशौ वीरौ देवलोकादिवागतौ१०

यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम्विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ११

सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौआयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाःसर्वभूषणभूषार्हाः किमर्थं विभूषितः१२

उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्१३

इमे धनुषी चित्रे श्लक्ष्णे चित्रानुलेपनेप्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते१४

संपूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाःजीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः१५

महाप्रमाणौ विपुलौ तप्तहाटकभूषितौखड्गावेतौ विराजेते निर्मुक्तभुजगाविव१६

एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः१७

सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपःवीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः१८

प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मनाराज्ञा वानरमुख्यानां हनुमान्नाम वानरः१९

युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छतितस्य मां सचिवं वित्तं वानरं पवनात्मजम्२०

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्ययाऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम्२१

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौवाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किंचन२२

एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम्२३

सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनःतमेव काङ्क्षमाणस्य ममान्तिकमुपागतः२४

तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम्२५

इति श्रीरामायणे किष्किन्धाकाण्डे तृतीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved