॥ ॐ श्री गणपतये नमः ॥

सर्गः

ऋश्यमूकात्तु हनुमान्गत्वा तं मलयं गिरम्आचचक्षे तदा वीरौ कपिराजाय राघवौ

अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमःलक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजःधर्मे निगदितश्चैव पितुर्निर्देशपालकः

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनःरक्षसापहृता भार्या त्वां शरणमागतः

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितःदक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः

तपसा सत्यवाक्येन वसुधा येन पालितास्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौप्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसःभयं राघवाद्घोरं प्रजहौ विगतज्वरः

कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपःदर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्

भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलःआख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः१०

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभोयत्त्वमिच्छसि सौहार्दं वानरेण मया सह११

रोचते यदि वा सख्यं बाहुरेष प्रसारितःगृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा१२

एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्संप्रहृष्टमना हस्तं पीडयामास पाणिनाहृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम्१३

ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमःकाष्ठयोः स्वेन रूपेण जनयामास पावकम्१४

दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः१५

ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ१६

ततः सुप्रीत मनसौ तावुभौ हरिराघवौअन्योन्यमभिवीक्षन्तौ तृप्तिमुपजग्मतुः१७

ततः सर्वार्थविद्वांसं रामं दशरथात्मजम्सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा१८

इति श्रीरामायणे किष्किन्धाकाण्डे पञ्चमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved