॥ ॐ श्री गणपतये नमः ॥

सर्गः

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमःहनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः

लक्ष्मणेन सह भ्रात्रा वसतश्च वने तवरक्षसापहृता भार्या मैथिली जनकात्मजा

त्वया वियुक्ता रुदती लक्ष्मणेन धीमताअन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम्

भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसेअहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा

रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तलेअहमानीय दास्यामि तव भार्यामरिंदम

इदं तथ्यं मम वचस्त्वमवेहि राघवत्यज शोकं महाबाहो तां कान्तामानयामि ते

अनुमानात्तु जानामि मैथिली सा संशयःह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा

क्रोशन्ती राम रामेति लक्ष्मणेति विस्वरम्स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा

आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम्उत्तरीयं तया त्यक्तं शुभान्याभरणानि

तान्यस्माभिर्गृहीतानि निहितानि राघवआनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि१०

तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम्आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे११

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया१२

उत्तरीयं गृहीत्वा तु शुभान्याभरणानि इदं पश्येति रामाय दर्शयामास वानरः१३

ततो गृहीत्वा तद्वासः शुभान्याभरणानि अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः१४

सीतास्नेहप्रवृत्तेन तु बाष्पेण दूषितःहा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ१५

हृदि कृत्वा बहुशस्तमलंकारमुत्तमम्निशश्वास भृशं सर्पो बिलस्थ इव रोषितः१६

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतःपरिदेवयितुं दीनं रामः समुपचक्रमे१७

पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणयाउत्तरीयमिदं भूमौ शरीराद्भूषणानि १८

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणयाउत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते१९

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वयारक्षसा रौद्ररूपेण मम प्राणसमा प्रिया२०

क्व वा वसति तद्रक्षो महद्व्यसनदं ममयन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान्२१

हरता मैथिलीं येन मां रोषयता भृशम्आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्२२

मम दयिततमा हृता वनाद्रजनिचरेण विमथ्य येन साकथय मम रिपुं तमद्य वैप्रवगपते यमसंनिधिं नयामि२३

इति श्रीरामायणे किष्किन्धाकाण्डे षष्ठः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved