॥ ॐ श्री गणपतये नमः ॥

सर्गः

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरःअब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः

जाने निलयं तस्य सर्वथा पापरक्षसःसामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्

सत्यं तु प्रतिजानामि त्यज शोकमरिंदमकरिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्

रावणं सगणं हत्वा परितोष्यात्मपौरुषम्तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि

अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मरत्वद्विधानां सदृशमीदृशं बुद्धिलाघवम्

मयापि व्यसनं प्राप्तं भार्या हरणजं महत् चाहमेवं शोचामि धैर्यं परित्यजे

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्महात्मा विनीतश्चा किं पुनर्धृतिमान्भवान्

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसिमर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि

व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगेविमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले१०

एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादयेपौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि११

ये शोकमनुवर्तन्ते तेषां विद्यते सुखम्तेजश्च क्षीयते तेषां त्वं शोचितुमर्हसि१२

हितं वयस्य भावेन ब्रूहि नोपदिशामि तेवयस्यतां पूजयन्मे त्वं शोचितुमर्हसि१३

मधुरं सान्त्वितस्तेन सुग्रीवेण राघवःमुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्१४

प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुःसंपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत्१५

कर्तव्यं यद्वयस्येन स्निग्धेन हितेन अनुरूपं युक्तं कृतं सुग्रीव तत्त्वया१६

एष प्रकृतिष्ठोऽहमनुनीतस्त्वया सखेदुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः१७

किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणेराक्षसस्य रौद्रस्य रावणस्य दुरात्मनः१८

मया यदनुष्ठेयं विस्रब्धेन तदुच्यताम्वर्षास्विव सुक्षेत्रे सर्वं संपद्यते तव१९

मया यदिदं वाक्यमभिमानात्समीरितम्तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्२०

अनृतं नोक्तपूर्वं मे वक्ष्ये कदाचनएतत्ते प्रतिजानामि सत्येनैव शपामि ते२१

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सहराघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः२२

महानुभावस्य वचो निशम्यहरिर्नराणामृषभस्य तस्यकृतं मेने हरिवीर मुख्यस्तदा स्वकार्यं हृदयेन विद्वान्२३

इति श्रीरामायणे किष्किन्धाकाण्डे सप्तमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved