एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः।अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः॥ १
न जाने निलयं तस्य सर्वथा पापरक्षसः।सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्॥ २
सत्यं तु प्रतिजानामि त्यज शोकमरिंदम।करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्॥ ३
रावणं सगणं हत्वा परितोष्यात्मपौरुषम्।तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि॥ ४
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर।त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्॥ ५
मयापि व्यसनं प्राप्तं भार्या हरणजं महत्।न चाहमेवं शोचामि न च धैर्यं परित्यजे॥ ६
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्।महात्मा च विनीतश्चा किं पुनर्धृतिमान्भवान्॥ ७
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि।मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि॥ ८
व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे।विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति॥ ९
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते।स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले॥ १०
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये।पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि॥ ११
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्।तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि॥ १२
हितं वयस्य भावेन ब्रूहि नोपदिशामि ते।वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि॥ १३
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः।मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्॥ १४
प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः।संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत्॥ १५
कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च।अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया॥ १६
एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे।दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः॥ १७
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे।राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥ १८
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्।वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव॥ १९
मया च यदिदं वाक्यमभिमानात्समीरितम्।तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्॥ २०
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन।एतत्ते प्रतिजानामि सत्येनैव शपामि ते॥ २१
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह।राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः॥ २२
महानुभावस्य वचो निशम्यहरिर्नराणामृषभस्य तस्य।कृतं स मेने हरिवीर मुख्यस्तदा स्वकार्यं हृदयेन विद्वान्॥ २३
इति श्रीरामायणे किष्किन्धाकाण्डे सप्तमः सर्गः ॥ ७