॥ ॐ श्री गणपतये नमः ॥

सर्गः

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरःलक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत्

सर्वथाहमनुग्राह्यो देवतानामसंशयःउपपन्नगुणोपेतः सखा यस्य भवान्मम

शक्यं खलु भवेद्राम सहायेन त्वयानघसुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो

सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघवयस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान्

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वाअविभक्तानि साधूनामवगच्छन्ति साधवः

आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वानिर्दोषो वा सदोषो वा वयस्यः परमा गतिः

धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनःवयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम्लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः१०

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं महाबलम्सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्११

ददर्श ततः सालमविदूरे हरीश्वरःसुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्१२

तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः१३

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्सालशाखां समुत्पाट्य विनीतमुपवेशयत्१४

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिराउवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्१५

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितःऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः१६

सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनःवालिना निकृतो भ्रात्रा कृतवैरश्च राघव१७

वालिनो मे भयार्तस्य सर्वलोकाभयंकरममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि१८

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलःप्रत्युवाच काकुत्स्थः सुग्रीवं प्रहसन्निव१९

उपकारफलं मित्रमपकारोऽरिलक्षणम्अद्यैव तं हनिष्यामि तव भार्यापहारिणम्२०

इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसःकार्तिकेयवनोद्भूताः शरा हेमविभूषिताः२१

कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाःसुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव२२

भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम्शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्२३

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिःप्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्२४

रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिःवयस्य इति कृत्वा हि त्वय्यहं परिदेवये२५

त्वं हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकःकृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम्२६

वयस्य इति कृत्वा विस्रब्धं प्रवदाम्यहम्दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः२७

एतावदुक्त्वा वचनं बाष्पदूषितलोचनःबाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम्२८

बाष्पवेगं तु सहसा नदीवेगमिवागतम्धारयामास धैर्येण सुग्रीवो रामसंनिधौ२९

संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभेविनिःश्वस्य तेजस्वी राघवं पुनरब्रवीत्३०

पुराहं वलिना राम राज्यात्स्वादवरोपितःपरुषाणि संश्राव्य निर्धूतोऽस्मि बलीयसा३१

हृता भार्या मे तेन प्राणेभ्योऽपि गरीयसीसुहृदश्च मदीया ये संयता बन्धनेषु ते३२

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघवबहुशस्तत्प्रयुक्ताश्च वानरा निहता मया३३

शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघवनोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति३४

केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमेअतोऽहं धारयाम्यद्य प्राणान्कृच्छ्र गतोऽपि सन्३५

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततःसह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति स्थिते३६

संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः३७

तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम्सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्३८

एष मे राम शोकान्तः शोकार्तेन निवेदितःदुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः३९

श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत्किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः४०

सुखं हि कारणं श्रुत्वा वैरस्य तव वानरआनन्तर्यं विधास्यामि संप्रधार्य बलाबलम्४१

बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम्वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः४२

हृष्टः कथय विस्रब्धो यावदारोप्यते धनुःसृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव४३

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मनाप्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः४४

ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजेवैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे४५

इति श्रीरामायणे किष्किन्धाकाण्डे अष्टमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved