॥ ॐ श्री गणपतये नमः ॥

सर्गः

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनःपितुर्बहुमतो नित्यं मम चापि तथा पुरा

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिःकपीनामीश्वरो राज्ये कृतः परमसंमतः

राज्यं प्रशासतस्तस्य पितृपैतामहं महत्अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतःतेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा

तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतःनर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम्श्रुत्वा ममृषे वाली निष्पपात जवात्तदा

तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम्वार्यमाणस्ततः स्त्रीभिर्मया प्रणतात्मना

तु निर्धूय सर्वान्नो निर्जगाम महाबलःततोऽहमपि सौहार्दान्निःसृतो वालिना सह

तु मे भ्रातरं दृष्ट्वा मां दूरादवस्थितम्असुरो जातसंत्रासः प्रदुद्राव तदा भृशम्

तस्मिन्द्रवति संत्रस्ते ह्यावां द्रुततरं गतौप्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा१०

तृणैरावृतं दुर्गं धरण्या विवरं महत्प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ११

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतःमामुवाच तदा वाली वचनं क्षुभितेन्द्रियः१२

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितःयावदत्र प्रविश्याहं निहन्मि समरे रिपुम्१३

मया त्वेतद्वचः श्रुत्वा याचितः परंतपशापयित्वा मां पद्भ्यां प्रविवेश बिलं तदा१४

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतःस्थितस्य मम द्वारि कालो व्यत्यवर्तत१५

अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमःभ्रातरं हि पश्यामि पापशङ्कि मे मनः१६

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम्सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः१७

नर्दतामसुराणां ध्वनिर्मे श्रोत्रमागतःनिरस्तस्य संग्रामे क्रोशतो निःस्वनो गुरोः१८

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम्पिधाय बिलद्वारं शिलया गिरिमात्रयाशोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे१९

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम्ततोऽहं तैः समागम्य समेतैरभिषेचितः२०

राज्यं प्रशासतस्तस्य न्यायतो मम राघवआजगाम रिपुं हत्वा वाली तमसुरोत्तमम्२१

अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनःमदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत्२२

निग्रहेऽपि समर्थस्य तं पापं प्रति राघव प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता२३

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम्उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना२४

इति श्रीरामायणे किष्किन्धाकाण्डे नवमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved