॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः

ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजःजगाम सहसुग्रीवो वालिविक्रमपालिताम्

समुद्यम्य महच्चापं रामः काञ्चनभूषितम्शरांश्चादित्य संकाशान्गृहीत्वा रणसाधकान्

अग्रतस्तु ययौ तस्य राघवस्य महात्मनःसुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः

पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरःतारश्चैव महातेजा हरियूथप यूथपाः

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनःप्रसन्नाम्बुवहाश्चैव सरितः सागरं गमाः

कन्दराणि शैलांश्च निर्झराणि गुहास्तथाशिखराणि मुख्यानि दरीश्च प्रियदर्शनाः

वैदूर्यविमलैः पर्णैः पद्मैश्चाकाशकुड्मलैःशोभितान्सजलान्मार्गे तटाकांश्च व्यलोकयन्

कारण्डैः सारसैर्हंसैर्वञ्जूलैर्जलकुक्कुटैःचक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्

मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान्चरतः सर्वतोऽपश्यन्स्थलीषु हरिणान्स्थितान्

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः१०

वने वनचरांश्चान्यान्खेचरांश्च विहंगमान्पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः११

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनःद्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत्१२

एष मेघ इवाकाशे वृक्षषण्डः प्रकाशतेमेघसंघातविपुलः पर्यन्तकदलीवृतः१३

किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं ममकौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया१४

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनःगच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम्१५

एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम्उद्यानवनसंपन्नं स्वादुमूलफलोदकम्१६

अत्र सप्तजना नाम मुनयः संशितव्रताःसप्तैवासन्नधःशीर्षा नियतं जलशायिनः१७

सप्तरात्रकृताहारा वायुना वनवासिनःदिवं वर्षशतैर्याताः सप्तभिः सकलेवराः१८

तेषामेवं प्रभावेन द्रुमप्राकारसंवृतम्आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः१९

पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणःविशन्ति मोहाद्येऽप्यत्र निवर्तन्ते ते पुनः२०

विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराःतूर्यगीतस्वनाश्चापि गन्धो दिव्यश्च राघव२१

त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यतेवेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः२२

कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघवःलक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः२३

प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् तेषामशुभं किंचिच्छरीरे राम दृश्यते२४

ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिःसमुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्२५

अभिवाद्य धर्मात्मा रामो भ्राता लक्ष्मणःसुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः२६

ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्२७

इति श्रीरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः१३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved