॥ ॐ श्री गणपतये नमः ॥

१४ सर्गः

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम्वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने

विचार्य सर्वतो दृष्टिं कानने काननप्रियःसुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम्

ततः निनदं घोरं कृत्वा युद्धाय चाह्वयत्परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्

अथ बालार्कसदृशो दृप्तसिंहगतिस्तदादृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्

हरिवागुरया व्याप्तं तप्तकाञ्चनतोरणाम्प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्

प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरासफलां तां कुरु क्षिप्रं लतां काल इवागतः

एवमुक्तस्तु धर्मात्मा सुग्रीवेण राघवःतमथोवाच सुग्रीवं वचनं शत्रुसूदनः

कृताभिज्ञान चिह्नस्त्वमनया गजसाह्वयाविपरीत इवाकाशे सूर्यो नक्षत्र मालया

अद्य वालिसमुत्थं ते भयं वैरं वानरएकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे

मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम्वाली विनिहतो यावद्वने पांसुषु वेष्टते१०

यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्ततेततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान्११

प्रत्यक्षं सप्त ते साला मया बाणेन दारिताःततो वेत्सि बलेनाद्य बालिनं निहतं मया१२

अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठताधर्मलोभपरीतेन वक्ष्ये कथंचन१३

सफलां करिष्यामि प्रतिज्ञां जहि संभ्रमम्प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः१४

तदाह्वाननिमित्तं त्वं वालिनो हेममालिनःसुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः१५

जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्निष्पतिष्यत्यसंगेन वाली प्रियसंयुगः१६

रिपूणां धर्षणं शूरा मर्षयन्ति संयुगेजानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः१७

तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलःननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्१८

तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाःराजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः१९

द्रवन्ति मृगाः शीघ्रं भग्ना इव रणे हयाःपतन्ति खगा भूमौ क्षीणपुण्या इव ग्रहाः२०

ततः जीमूतगणप्रणादोनादं व्यमुञ्चत्त्वरया प्रतीतःसूर्यात्मजः शौर्यविवृद्धतेजाःसरित्पतिर्वानिलचञ्चलोर्मिः२१

इति श्रीरामायणे किष्किन्धाकाण्डे चतुर्दशः सर्गः१४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved