॥ ॐ श्री गणपतये नमः ॥

१५ सर्गः

अथ तस्य निनादं तं सुग्रीवस्य महात्मनःशुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्मदश्चैकपदे नष्टः क्रोधश्चापतितो महान्

तु रोषपरीताङ्गो वाली संध्यातपप्रभःउपरक्त इवादित्यः सद्यो निष्प्रभतां गतः

वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभःभात्युत्पतितपद्माभः समृणाल इव ह्रदः

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिःवेगेन चरणन्यासैर्दारयन्निव मेदिनीम्

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदाउवाच त्रस्तसंभ्रान्ता हितोदर्कमिदं वचः

साधु क्रोधमिमं वीर नदी वेगमिवागतम्शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्

सहसा तव निष्क्रामो मम तावन्न रोचतेश्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधिनिष्पत्य निरस्तस्ते हन्यमानो दिशो गतः

त्वया तस्य निरस्तस्य पीडितस्य विशेषतःइहैत्य पुनराह्वानं शङ्कां जनयतीव मे१०

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतःनिनादस्य संरम्भो नैतदल्पं हि कारणम्११

नासहायमहं मन्ये सुग्रीवं तमिहागतम्अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति१२

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरःअपरीक्षितवीर्येण सुग्रीवः सह नैष्यति१३

पूर्वमेव मया वीर श्रुतं कथयतो वचःअङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः१४

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशःरामः परबलामर्दी युगान्ताग्निरिवोत्थितः१५

निवासवृक्षः साधूनामापन्नानां परा गतिःआर्तानां संश्रयश्चैव यशसश्चैकभाजनम्१६

ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुःधातूनामिव शैलेन्द्रो गुणानामाकरो महान्१७

तत्क्षमं विरोधस्ते सह तेन महात्मनादुर्जयेनाप्रमेयेन रामेण रणकर्मसु१८

शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्१९

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचयविग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा२०

अहं हि ते क्षमं मन्ये तव रामेण सौहृदम्सुग्रीवेण संप्रीतिं वैरमुत्सृज्य दूरतः२१

लालनीयो हि ते भ्राता यवीयानेष वानरःतत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते२२

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे२३

इति श्रीरामायणे किष्किन्धाकाण्डे पञ्चदशः सर्गः१५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved