॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः

वानरमहाराजः शयानः शरविक्षतःप्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत

अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम्रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः

तं भार्याबाणमोक्षेण रामदत्तेन संयुगेहतं प्लवगशार्दूलं तारा शुश्राव वालिनम्

सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात्

ये त्वङ्गदपरीवारा वानरा हि महाबलाःते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः

सा ददर्श ततस्त्रस्तान्हरीनापततो द्रुतम्यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान्

तानुवाच समासाद्य दुःखितान्दुःखिता सतीराम वित्रासितान्सर्वाननुबद्धानिवेषुभिः

वानरा राजसिंहस्य यस्य यूयं पुरःसराःतं विहाय सुवित्रस्ताः कस्माद्द्रवत दुर्गताः

राज्यहेतोः चेद्भ्राता भ्राता रौद्रेण पातितःरामेण प्रसृतैर्दूरान्मार्गणैर्दूर पातिभिः

कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणःप्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्१०

जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम्अन्तको राम रूपेण हत्वा नयति वालिनम्११

क्षिप्तान्वृक्षान्समाविध्य विपुलाश्च शिलास्तथावाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः१२

अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम्अस्मिन्प्लवगशार्दूले हते शक्रसमप्रभे१३

रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम्पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः१४

अथ वा रुचिरं स्थानमिह ते रुचिराननेआविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः१५

अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणःलुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम्१६

अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गनाआत्मनः प्रतिरूपं सा बभाषे चारुहासिनी१७

पुत्रेण मम किं कार्यं किं राज्येन किमात्मनाकपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति१८

पादमूलं गमिष्यामि तस्यैवाहं महात्मनःयोऽसौ रामप्रयुक्तेन शरेण विनिपातितः१९

एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिताशिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती२०

आव्रजन्ती ददर्शाथ पतिं निपतितं भुविहन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्२१

क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्महावातसमाविष्टं महामेघौघनिःस्वनम्२२

शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम्नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्२३

शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम्अर्चितं सर्वलोकस्य सपताकं सवेदिकम्२४

नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथाअवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम्२५

रामं रामानुजं चैव भर्तुश्चैवानुजं शुभातानतीत्य समासाद्य भर्तारं निहतं रणे२६

समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती२७

रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिःतामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव२८

विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम्२९

इति श्रीरामायणे किष्किन्धाकाण्डे नवदशः सर्गः१९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved