॥ ॐ श्री गणपतये नमः ॥

२० सर्गः

रामचापविसृष्टेन शरेणान्तकरेण तम्दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना

सा समासाद्य भर्तारं पर्यष्वजत भामिनीइषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्

वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसातारा तरुमिवोन्मूलं पर्यदेवयदातुरा

रणे दारुणविक्रान्त प्रवीर प्लवतां वरकिं दीनामपुरोभागामद्य त्वं नाभिभाषसे

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः

अतीव खलु ते कान्ता वसुधा वसुधाधिपगतासुरपि यां गात्रैर्मां विहाय निषेवसे

व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तताकिष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषुविहृतानि त्वया काले तेषामुपरमः कृतः

निरानन्दा निराशाहं निमग्ना शोकसागरेत्वयि पञ्चत्वमापन्ने महायूथपयूथपे

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवियन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा१०

सुग्रीवस्य त्वया भार्या हृता विवासितःयत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप११

निःश्रेयसपरा मोहात्त्वया चाहं विगर्हितायैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी१२

कालो निःसंशयो नूनं जीवितान्तकरस्तवबलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम्१३

वैधव्यं शोकसंतापं कृपणं कृपणा सतीअदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्१४

लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितःवत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते१५

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति१६

समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि१७

रामेण हि महत्कर्म कृतं त्वामभिनिघ्नताआनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे१८

सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसेभुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव१९

किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसेइमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर२०

तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताःपरिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः२१

किमङ्गदं साङ्गद वीर बाहोविहाय यास्यद्य चिरप्रवासं युक्तमेवं गुणसंनिकृष्टंविहाय पुत्रं प्रियपुत्र गन्तुम्२२

किमप्रियं ते प्रियचारुवेषकृतं मया नाथ सुतेन वा तेसहायिनीमद्य विहाय वीरयमक्षयं गच्छसि दुर्विनीतम्२३

यद्यप्रियं किंचिदसंप्रधार्यकृतं मया स्यात्तव दीर्घबाहोक्षमस्व मे तद्धरिवंश नाथव्रजामि मूर्ध्ना तव वीर पादौ२४

तथा तु तारा करुणं रुदन्तीभर्तुः समीपे सह वानरीभिःव्यवस्यत प्रायमनिन्द्यवर्णाउपोपवेष्टुं भुवि यत्र वाली२५

इति श्रीरामायणे किष्किन्धाकाण्डे विंशतितमः सर्गः२०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved