॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः

गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम्अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः

शोकपरितापेन श्रेयसा युज्यते मृतःयदत्रानन्तरं कार्यं तत्समाधातुमर्हथ

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् कालादुत्तरं किंचित्कर्म शक्यमुपासितुम्

नियतः कारणं लोके नियतिः कर्मसाधनम्नियतिः सर्वभूतानां नियोगेष्विह कारणम्

कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरःस्वभावे वर्तते लोकस्तस्य कालः परायणम्

कालः कालमत्येति कालः परिहीयतेस्वभावं वा समासाद्य कश्चिदतिवर्तते

कालस्यास्ति बन्धुत्वं हेतुर्न पराक्रमः मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः

किं तु काल परीणामो द्रष्टव्यः साधु पश्यताधर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः

इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर

स्वधर्मस्य संयोगाज्जितस्तेन महात्मनास्वर्गः परिगृहीतश्च प्राणानपरिरक्षता१०

एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपःतदलं परितापेन प्राप्तकालमुपास्यताम्११

वचनान्ते तु रामस्य लक्ष्मणः परवीरहाअवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं१२

कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति१३

समाज्ञापय काष्ठानि शुष्काणि बहूनि चन्दनानि दिव्यानि वालिसंस्कारकारणात्१४

समाश्वासय चैनं त्वमङ्गदं दीनचेतसंमा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्१५

अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम्१६

त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात्त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः१७

सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताःसमर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्१८

एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनःतस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा१९

लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसःप्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः२०

आदाय शिबिकां तारः तु पर्यापयत्पुनःवानरैरुह्यमानां तां शूरैरुद्वहनोचितैः२१

ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदाआरोपयत विक्रोशन्नङ्गदेन सहैव तु२२

आरोप्य शिबिकां चैव वालिनं गतजीवितम्अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्२३

आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरःऔर्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः२४

विश्राणयन्तो रत्नानि विविधानि बहूनि अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्२५

राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाःतादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम्२६

अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथाक्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः२७

ताराप्रभृतयः सर्वा वानर्यो हतयूथपाःअनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः२८

तासां रुदितशब्देन वानरीणां वनान्तरेवनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः२९

पुलिने गिरिनद्यास्तु विविक्ते जलसंवृतेचितां चक्रुः सुबहवो वानरा वनचारिणः३०

अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताःतस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः३१

ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता३२

जनं पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्प्रहृष्टमिव ते वक्त्रं गतासोरपि मानदअस्तार्कसमवर्णं लक्ष्यते जीवतो यथा३३

एष त्वां रामरूपेण कालः कर्षति वानरयेन स्म विधवाः सर्वाः कृता एकेषुणा रणे३४

इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदापादैर्विकृष्टमध्वानमागताः किं बुध्यसे३५

तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाःइदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम्३६

एते हि सचिवा राजंस्तारप्रभृतयस्तवपुरवासिजनश्चायं परिवार्यासतेऽनघ३७

विसर्जयैनान्प्रवलान्यथोचितमरिंदमततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः३८

एवं विलपतीं तारां पतिशोकपरिप्लुताम्उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः३९

सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन्चितामारोपयामास शोकेनाभिहतेन्द्रियः४०

ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः४१

संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाःआजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम्४२

ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतःसुग्रीवतारासहिताः सिषिचुर्वालिने जलम्४३

सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलःसमानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्४४

इति श्रीरामायणे किष्किन्धाकाण्डे चतुर्विंशतितमः सर्गः२४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved