॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्

शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम्नानागुल्मलतागूढं बहुपादपसंकुलम्

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम्

तस्य शैलस्य शिखरे महतीमायतां गुहाम्प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह

अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणःबहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरेवसतस्तस्य रामस्य रतिरल्पापि नाभवत्हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्

उदयाभ्युदितं दृष्ट्वा शशाङ्कं विशेषतःआविवेश तं निद्रा निशासु शयनं गतम्

तत्समुत्थेन शोकेन बाष्पोपहतचेतसंतं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः

अलं वीर व्यथां गत्वा त्वं शोचितुमर्हसिशोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते

भवान्क्रियापरो लोके भवान्देवपरायणःआस्तिको धर्मशीलश्च व्यवसायी राघव१०

ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतःसमर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्११

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरुततः सपरिवारं तं निर्मूलं कुरु राक्षसं१२

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्परिवर्तयितुं शक्तः किमङ्ग पुन रावणम्१३

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधयेदीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्१४

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम्राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्१५

वाच्यं यदनुरक्तेन स्निग्धेन हितेन सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया१६

एष शोकः परित्यक्तः सर्वकार्यावसादकःविक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्१७

शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिताततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम्१८

तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणःपुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः१९

एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हणइदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः२०

विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसिएतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य २१

तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम्वर्षारात्रमनुप्राप्तमतिक्रामय राघव२२

नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सहवसाचलेऽस्मिन्मृगराजसेवितेसंवर्धयञ्शत्रुवधे समुद्यतः२३

इति श्रीरामायणे किष्किन्धाकाण्डे षड्विंशतितमः सर्गः२६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved