॥ ॐ श्री गणपतये नमः ॥

२८ सर्गः

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम्

समृद्धार्थं सुग्रीवं मन्दधर्मार्थसंग्रहम्अत्यर्थमसतां मार्गमेकान्तगतमानसं

निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदाप्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्

स्वां पात्नीमभिप्रेतां तारां चापि समीप्सिताम्विहरन्तमहोरात्रं कृतार्थं विगतज्वलम्

क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैःमन्त्रिषु न्यस्तकार्यं मन्त्रिणामनवेक्षकम्

उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम्निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैःवाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः

हितं तथ्यं पथ्यं सामधर्मार्थनीतिमत्प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत्

राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थितामित्राणां संग्रहः शेषस्तद्भवान्कर्तुमर्हति

यो हि मित्रेषु कालज्ञः सततं साधु वर्ततेतस्य राज्यं कीर्तिश्च प्रतापश्चाभिवर्धते१०

यस्य कोशश्च दण्डश्च मित्राण्यात्मा भूमिपसमवेतानि सर्वाणि राज्यं महदश्नुते११

तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्ययेमित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति१२

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते१३

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम्तदिदं वीर कार्यं ते कालातीतमरिंदम१४

कालमतीतं ते निवेदयति कालवित्त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः१५

कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवःअप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः१६

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तवहरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि१७

हि तावद्भवेत्कालो व्यतीतश्चोदनादृतेचोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः१८

अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वरकिं पुनः प्रतिकर्तुस्ते राज्येन धनेन १९

शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वरकर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे२०

कामं खलु शरैर्शक्तः सुरासुरमहोरगान्वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते२१

प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम्तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे२२

देवा गन्धर्वा नासुरा मरुद्गणाः यक्षा भयं तस्य कुर्युः किमुत राक्षसाः२३

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथारामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्२४

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरेकस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया२५

तदाज्ञापय कः किं ते कृते वसतु कुत्रचित्हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ२६

तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम्सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम्२७

संदिदेशाभिमतं नीलं नित्यकृतोद्यमम्दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे२८

यथा सेना समग्रा मे यूथपालाश्च सर्वशःसमागच्छन्त्यसंगेन सेनाग्राणि तथा कुरु२९

ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनःसमानयन्तु ते सैन्यं त्वरिताः शासनान्ममस्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु३०

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरःतस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा३१

हरींश्च वृद्धानुपयातु साङ्गदोभवान्ममाज्ञामधिकृत्य निश्चिताम्इति व्यवस्थां हरिपुंगवेश्वरोविधाय वेश्म प्रविवेश वीर्यवान्३२

इति श्रीरामायणे किष्किन्धाकाण्डे अष्टाविंशतितमः सर्गः२८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved